visit: royalasiaticsociety.org

[South Indian Sanskrit MS 089, Whish MS 88] Śivārcanaśiromaṇi. Pratāparudrayaśobhūṣaṇa


Śivārcanaśiromaṇi. Pratāparudrayaśobhūṣaṇa

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 lines on a folio.

Manuscript consists of the following texts: 1. the Pratāparudrayaśobhūṣaṇa (or Pratāparudra, or Pratāparudrīya), by Vidyānātha; incomplete, ending at the beginning of the chapter on Arthālaṃkāras; 2. the Śivārcanaśiromaṇi, a manual of Śaiva worship, by Brahmānandanātha, a pupil of Lokānandanātha, composed by order of Amṛtānandanātha (complete?) in 7 Ullāsas.

Winternitz notes that there is an entry by C. M. Whish dated ‘Tellicherry 1830’, but he thinks the MS. may be about 50 years older.

Text of the Pratāparudrayaśobhūṣaṇa begins: vidyākairavakaumudīṃ śrutiśirassīmantacūḍāmaṇin dārān patmabhuvas trilokajananīṃ vande girān devatāṃ | yatpādābjanamaskriyās sukṛtināṃ sārasvataprakriyābījanyāsabhuvo bhavanti kavitānāṭyaikajīvātavaḥ |

F.8: iti śrī-Vidyānāthakṛtau pratāparudrayaśobhūṣaṇe alaṃkāraśāstre nāyakaprakaraṇaṃ samāptaṃ ||

F.84: iti Vidyānāthakṛtau vīrarudrayaśobhūṣaṇe śabdālaṃkāraprakaraṇaṃ || athārtthālaṃkāraḥ |

It breaks off (f.84b) with the words: upamānopameyasādhāraṇadharmmasādṛśyapratipratipādakānāṃ prayoge pūrṇā | (See f.74b in the lithographed edition of the Pratāparudrīya published at Poona 1849, Śake 1771).

Text of the Śivārcanaśiromaṇi begins: santi śreyāṃsy anekāni janānāṃ yatprasādataḥ | mātaṃgavadanaṃ vande devīṃ tripurasundarīṃ | yasya svātmāvabodhodayavigatamahāmohagāḍhāndhakārās sanmārgan darśayantaḥ khalu caraṇajuṣāṃ santi cānte vasantaḥ | satyaṃ brahmeti dehādy akhilam idam asad veti śāntāvadanta śrī-Lokānandanāthaṃ guruvaram aniśaṃ bhāvaye sāṃbamūrttiṃ || … Amṛtānandanāthasya niyogāt tasya dhīmataḥ | śrī-Brahmānandanāthohaṃ hitāyālpadhiyām api | śrī-Lokānandanāthasya śiṣyavargapurogamaḥ | tantrāṇy ālokya sarvāṇi kuḻārṇavamukhāni ca | ārabhe vistaraṃ karttuṃ śivārccanaśiromaṇiṃ | śāntās santas samīkṣyaitat santu santuṣṭamānasāḥ | sādhako rajanīturyyayāme vibuddhvā cāvaśyakaṃ kṛtvā hastau pādau ca prakṣālyācamya | svāsane samupaviśya pūjāmūrtter nnirmmālyaṃ visarjjya prakṣālya | etc.

F.15: iti śrī-Lokānandanāthaśiṣyeṇa Brahmānandanāthena viracite śivārccanāśiromaṇau prathamollāsaḥ ||

It ends (or breaks off with): ehy ehi vāruṇi devi mama siddhiṃ kuru priye | apavitraṃ parityajya sādhake siddhim arpaya | sarvapātramaye devi sudhārūpe namostu te |

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.117-118. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.
Notes
There is a perforation at leaf 16 in this manuscript. There are also several blank leaves in the middle of the manuscript and several pages have threads tied around them. All of these were captured as seen.
No title and no copyright page.