visit: royalasiaticsociety.org

[South Indian Sanskrit MS 090, Whish MS 89] Adhikaraṇaratnamālā


Adhikaraṇaratnamālā

Language – Sanskrit

Date – [1800?]
Palm leaf; from 8 to 10 lines on a folio.

Manuscript consists of the text of the Adhikaraṇaratnamālā by Bhāratītīrtha, but is incomplete. This text is printed under the title Vyāsādhikaraṇamālā at the end of Vol. II of P. Rāma Nārāyaṇa Vidyāratna’s edition of the Vedānta-Sūtras (Bibliotheca Indica, 1863).

Winternitz notes that there is an entry by C. M. Whish dated ‘Tellicherry 1830’, but he thinks the MS. may be about 50 years older.

Text begins: praṇamya paramātmānaṃ vidyātīrtthasvarūpiṇaṃ | Vayyāsikī [read Vaiyāsikī] nyāyamālā ślokais saṃgṛhyate sphuṭaṃ | prāripsitasya granthasyāvighne[na] parisamāptaye | pracayagamanāya śiṣṭācāraparipālanāya ca[ra] viśiṣṭeṣṭadevatātatvaṃ gurumūrttyupādhiyuktamanaskṛtya [read -aṃ namaskṛtya] granthaṃ pratijānīte praṇamyeti Vyāsena proktā Vaiyyāsikī | etc.

F.3b: tatra śāstrasya prathamaṃ sūtraṃ || athāto brahmajijñāsā || prathamādhikaraṇam āracaya[ti], etc.

F.12: prathamasyāddhyāyasya prathamaḥ pādaḥ | vāsudevāya namaḥ || sarvatra siddhopadeśat ||

Ff.28b, 29: iti śrīmatparamahaṃsaparivrājakācā[r]yya-Bhāratītīrtthapraṇītāyāṃ adhikaraṇaratnamālāyām prathamāddhyāyasya caturtthapādaḥ ||

It breaks off after the 7th Adhikaraṇa in Adhyāya IV, Pāda 2 with the following words: saptamā + ti | jñasya vāgādaya svasvahetau līnāḥ | parethavā agniṃ vāg ity ādiśāstrāt svasvahetuṣu tallaya[ḥ] | nadyabdhilayasāmyokter vidvaddṛṣṭyā layaḥ pare | anyadṛṣṭiparaṃ śāstraṃ gniṃ vāg ity udāhṛtaṃ tatvajñāni no vāgādayaḥ prāṇā vilīyamānāḥ prātisvikeṣu kāraṇeṣu vilīyante na tu mahātmani yatrāsya puruṣasya mṛtasyāsti vāg apy eti vātaṃ prāṇaś cakṣur ādityam ity ādi śruter iti prāpte brūmaḥ | tatvavido dṛṣṭyā paramātmany eva paya. [See printed edition p.72].

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.118-119. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.