visit: royalasiaticsociety.org

[South Indian Sanskrit MS 096, Whish MS 95] Kauḻādarśatantra


Kauḻādarśatantra

Language – Sanskrit

Date – [1800?]
Palm leaf; from 8 to 10 lines on a folio.

Manuscript consists of the following texts: 1. the Candrajñānāgamasaṃgraha (Tantra) in 15 Paṭalas; 2. the Kauḻādarśatantra by Viśvānandanātha.

Winternitz notes that there is an entry by C. M. Whish dated 1831, but he thinks the MS may be about 50 years older.

Text of the Candrajñānāgamasaṃgraha begins: śrīśivaḥ | athātas saṃpravakṣyāmi tripurāṇḍasya lakṣaṇaṃ | yad uktaṃ pūrvam astīti śāktam aṇḍaṃ hiraṇmayaṃ | asti bālārkakoṭyābhan tripurāṇḍaṃ hiraṇmayaṃ | rathākāram mahad divyaṃ samānānte tu saṃsthitaṃ | etc.

F.1 margin: prathamapaṭalaṃ | ṣaḍāmnāyalakṣaṇaṃ |

Ff.10b,11: iti candrajñānagamasaṃgrahe purāṇḍalakṣane ṣaḍāmnāyalakṣaṇan nāma prathamaḥ paṭalaḥ ||

For details of names of paṭalas and folio numbers for ends of paṭalas, see Winternitz catalogue entry.

It ends (f.83b): vidyāmantrarahasyajñasaṃbhogān muktim āpnuyāt || iti candrajñānāgamasaṃgrahe rahasye mantrārtthapratipādanan nāma pañcadaśaḥ paṭalaḥ || hariḥ | oṃ || śrīparāṃbāyai namaḥ || śrīpūrṇānandanāthānte || hariḥ om || yādṛśaṃ pustakan dṛṣṭvā, etc.

Text of the Kauḻādarśatantra begins: natvā śrīgurupādukāñ ca vaṭukaṃ vāṇīñ ca vighneśvaraṃ kāmeśan tripurāṃ parāṃ bhagavatīṃ devīṃ śukaśyāmaḻāṃ | vakṣye kauḻikadhūrttaḍāṃbhikaśaṭhādīnāṃ kuḻajñāni nāmācārasya ca lakṣaṇāni vilasat satkauḻikānāṃ kramāt || kauḻāgamatantrārtthān saṃgṛhya śrīkuḻārṇavārtthāṃś ca | kauḻādarśaṃ kurute Viśvānando hitāya kauḻavidāṃ ||

It ends: śrīmad-Viśvānandanāthapraṇītaṃ kauḻācārāśeṣadharmaprakāśaṃ | kauḻādarśaṃ kauḻāśāstrānusāraṃ kauḻācāryyās samyag ālokayantāṃ || iti śrī-Viśvānandanāthaviracitakauḻādarśatantraṃ saṃpūrṇaṃ || śrīmahātripurasundaryyai namaḥ || śubham astu |

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.129-130. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. For the Kauḻādarśatantra see also ‘Catalogue catalogorum’ by Th. Aufrecht (Leipzig, 1891, 1896), s.vv. kauladarśana, kaulācāra, and kaulādarśa.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.