visit: royalasiaticsociety.org

[South Indian Sanskrit MS 097, Whish MS 96] Prapañcasārasārasaṃgraha


Prapañcasārasārasaṃgraha

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 or 8 lines on a folio.

Manuscript consists of the text of the Prapañcasārasārasaṃgraha, an abstract of Śaṅkara’s Prapañcasāra. Incomplete. The author is Gīrvāṇendra Sarasvatī, pupil of Viśveśvara Sarasvatī, who was a pupil of Amarendra Sarasvatī.

Text begins: oṃ agajānanapatmārkaṃ gajānanam aharnniśaṃ | anekadantaṃ bhaktānāṃ ekadantam upāsmahe | on natvā śrī-Śaṃkarācāryyam Amarendrayatīśvaraṃ | kurve prapañcasārasya sārasaṃgraham uttamaṃ | tatra prapañcasāre yad yac Chaṃkarācāryyair uktam mantrayantraprayogādi tat sarvam api sārataram eva tathāpīdānīm mandaprajñāvatā vistaraśo jñātum anuṣṭhānan [read -ātuñ] cāśakyatvād atyantopakārakatvena yat sārabhūtan tad alpagranthenaiva yathā [|] sarvamantrayantratantrasāragrahaṇaṃ syāt tathā [|] sarvatas sāraṃ gṛhītvā mayā satsaṃpradāyasarvasvābhidhavyākhyānoktamārgeṇa vakṣyate [|] tatra punaḥ prasaṃgāt tatra tatra mantrakalpāntare mantrasārakramadīpikā Sanatkumārī[r]yyaśāradātilakamantradevatāprakāśikādau yad yan mantrayantrādy uktaṃ | tad api kiñcit kiñcid vakṣyate | tatra prapañcasāre [|] prathaman tāvat kṣīrābdhau, etc.

It breaks off with the following words: evan dhyātvā nyaset | oṃ hrīṃ aṃ nārāyaṇañ jyotir ahaṃ parajyotiṣi juhomi haṃssohaṃ svāhā namaḥ hrīm ā 3 m.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.131. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.