visit: royalasiaticsociety.org

[South Indian Sanskrit MS 098, Whish MS 97] Kumārasaṃhitā


Kumārasaṃhitā

Language – Sanskrit

Date – [1800?]
Palm leaf; from 7 to 9 lines on a folio.

Manuscript consists of the following texts: 1. the Dakṣiṇāmūrtisaṃhitā, in 43 Paṭalas (ff.1-111), described as a ‘Kaulaśāstra’ by C. M. Whish; 2. the Kumārasaṃhitā, in 10 Adhyāyas (ff.112-133), also described as a ‘Kaulaśāsra by C. M. Whish.

Text of the Dakṣināmūrtisaṃhitā begins: dvitīyena caturtthena ṣaṣṭhenārkeṇa sundarī | indreṇa candrakalayāvivdyāṃ saṃbhedya ca svaraih | ṣaḍaṃgāni nnyajen mantrī hṛc chiraś ca śikhā[ṃ] tathā | kavacan netram astrañ ca namaḥ svāhā krameṇa ca | vaṣaṭ vauṣaḍ astrañ ca phaḍ ebhis saha vinyaset | etc.

F.2: iti śrīdakṣiṇāmūrttisaṃhitāyāṃ ekākṣaralakṣmīpūjāvidhiḥ paṭalaḥ prathamaḥ ||

It ends (f.111b): tasya sāṃvatsarī pūjā śrīvidyādhiṣṭhitā bhavet || iti śrīdakṣiṇāmūrttisaṃhitāyāṃ madanā[read damanā?]ropaṇanaimittikavidhānan nāma tricatvāriṃśatpaṭalaḥ || iti dakṣiṇāmūrttisaṃhitā saṃpūrṇā || śubham astu ||

Text of the Kumārasaṃhitā begins (f.112): śrīgurubhyo namaḥ | gurumūrttir aṃbikāṃ śrīkṛṣṇaṃ śrīsāṃbadakṣiṇāmūrttiṃ vande vināyakaṃ kāṃ vāṇīṃ sundaramūrttiṃ dharaṇīṃ śrīsamastāyudhasaṃpūrṇaṃ ṣaṭbhujañ cādayānvitaṃ | adhastād vanitākāram ādyam vande gajānanaṃ | rañjitādrivare ramye munivṛndaniṣevite | kalpadrumaiḥ parivṛte śikhare hemabhūṣite | ratnastaṃbhasahasrais tu śobhite ratnamaṇḍape | ratnasiṃhāsanārūḍhan devyā saha maheśvaraṃ | draṣṭuṃ samāgato brahmā praṇipatya kṛpānidhiṃ | baddh[v]āñjalipuṭo bhūtvā tuṣṭāva parameśvaram | brahmā | namaś śivāya devāya, etc.

F.113b: iti śrīkumārasaṃhitāyāṃ sadāśivabrahmasaṃvāde vidyāgaṇeśamantroddhāran nāma prathamoddhyāyaḥ |

F.129: iti śrīvidyāgaṇapatikalpe rahasyāgame saṃgrāmavijayo nāma aṣṭamoddhyāyaḥ ||

It ends (f.133): kim atra bahunoktena sarvān kāmān avāpnuyāt || iti śrīkumārasaṃhitāyāṃ rahasyātirahasyan nāma daśamoddhyāyaḥ || śrīgurubhyo namaḥ || etc.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.131-132. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.