visit: royalasiaticsociety.org

[South Indian Sanskrit MS 099, Whish MS 98] Manual of Śrauta Rites [etc]


Manual of Śrauta Rites [etc]

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of the following texts: 1. a commentary on a Manual of Śrauta Rites, viz. New and Full Moon Sacrifices (darśapūrṇamāsau), Laying of the Fire (ādhāna), and Animal Sacrifice (paśubandha), according to the school of Āpastamba (ff.1-100); 2. text of the Manual of Śrauta Rites, on which the preceding work is the commentary (ff.1-28); 3. a Manual of Śrauta rites, viz. the Agniṣṭoma, according to the school of Āpastamba; 4. a commentary on the preceding work.

First text begins: athāto darśapūrṇamāsau vyākhyāsyāmaḥ | prātar agnihotraṃ hutvā darbheṣv āsīno darbhān dhārayamāṇaḥ patnyā saha prāṇān āyamya saṃkalpaṃ karoti | darśśena yakṣye | anunirvāpyaindravaimṛdhena saha pūrṇamāsena yakṣye | tena parameśvaraṃ prīṇayāni | darbhān nirasyāpa upaspṛśya | vidyud asi + paimi | dviḥ | apa upaspṛśya | yakṣyamāṇopa upaspṛśati tad idaṃ sarvayajñeṣūpasparśanaṃ bhavati | etc.

It ends (f.100): sarasvatī | idaṃ haviḥ | sarasvān idaṃ haviḥ | agnabhagī [read agnir?] idaṃ haviḥ | devā ājyapā ity ādi sarvaṃ samānaṃ || hariḥ oṃ etc.

Second text begins: athāto darśśapūrṇamāsau vyākhyāsyāmaḥ | prātar agnihotraṃ hutvā | darbheṣv ā + patnyā saha prāṇān āyamya | darśena yakṣye | anunirvāp[y]aindravaimṛdhena saha paurṇamāsena yakṣye | vapanaṃ | vidyud asi + paimi | dviḥ apa upaspṛśya | asyām iṣṭyām addhvaryyun tvāṃ vṛṇīmahe | etc.

F.28: ayan te yonir iti punar agniṃ samāropyāgnyagāraṃ prāpya mathitvāyatane nidhāya | upāvarohya | dhṛṣṭyādānādi samānaṃ || hariḥ om || śubham astu ||

F.28b third text begins: prātar agnihotraṃ hutvā prāṇān āyamya saṃkalpaṃ karoti | tripūrṣasomapīthavicchedaprāyaścittārttham aindrāgnaṃ paśun daurbrāhmaṇyanirharaṇārttham āśvinaṃ paśūñ cāgniṣṭomīyasyopālabhyau kurvan somena yakṣye | jyotiṣṭomenāgniṣṭomena rathantarasāmnaikaviṃśatidakṣiṇena tena parameśvaraṃ prīṇayāni | vidyud asi + mi dviḥ | etc.

It ends (f.68): vācaspataye brahmaṇa idaṃ | tam agniṃ parityajya | sāyam agnihotraṃ [ju]homi | dhṛṣṭyā dānādi mārjjani[?] nāntaṃ kāle prātarhomas santiṣṭhategniṣṭomaḥ || hariḥ om || etc.

Fourth text begins: oṃ kratusaṃkalpakāle | hotā | ko yajñaḥ | ṛtvijaḥ | kā dakṣiṇeti prativacanaṃ brūyāt | mahan me voco bhargo me voco yaśo me stomam me vocaḥ kḷptim me voco bhaktim me vocas sarvam me voca iti japitvā | sa vṛto japet | agniṣ te hotā, etc.

It ends (f.65b): vācaspatinetyādi | iḻāntā santiṣṭhate | ayāś cetyādi saṃsthājapas santiṣṭhategniṣṭomogniṣṭomaḥ || hariḥ | om || śrīgurubhyo namaḥ ||

For further quotations from the texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.133-135. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.