visit: royalasiaticsociety.org

[South Indian Sanskrit MS 101, Whish MS 100] [Nyāya philosophy]


[Nyāya philosophy]

Language – Sanskrit

Date – [1800?]
Palm leaf; from 6 to 8 lines on a folio. First two leaves slightly damaged.

Text consists of a fragment of a work (probably a commentary) on Nyāya philosophy.

Text begins (f.45): yat kiṃcit sāddhyaniṣṭhādheyatvāni rūpakādhikaraṇatvaṃ vā ādye kevalānvayīti kevalānvayisāddhyaka ity artthaḥ avyāpe****[broken] yatisādhyaniṣṭheti dvitīyenāne[ne]ti vahnimān dhūmād ity ādau ādye doṣāntaram āha kvacid iti viśiṣṭasattāvān jāter ity ādau sattāniṣṭhādheyatvānirūpakatvasya sāmānyādau satvena tatra jātyadhikaraṇatvābhāvasya satvād iti bhāvaḥ | etc.

F.51: iti pañcalakṣaṇarahasyaṃ || pāribhāṣikam evety evakāreṇa yogānādaras sūcitaḥ, etc.

F.72: pragalbhīyalakṣaṇam āha sāddhyeti guṇānyatvaviśiṣṭasattāvān jāter ity atra, etc.

F.76: miśralakṣaṇam eva pariṣkṛtya darśayati keci[t] tv iti sājātyaṃ sādṛśyaṃ, etc.

F.85: sārvabhaumalakṣaṇe samudāyapadādāne taddoṣāṇām alagnakatety āśayena, etc.

F.102: ṭipu [ṭīpu?] | sattāvān dravyatvād vahnimān dhūmād ity ādau tādṛśakūṭādhikaraṇajagadvṛttitvasya, etc.

F.106: ṭipu [ṭīpu?] | atra jalādirūpadravyaṃ na svaśabdārttha | etc.

F.111b: ṭipu | tatra samavāyena guṇasāmānyābhāvasyotpattikālāvacchedena, etc.

F.112: kecit tu vyāpya vṛttitvaṃ kiñcid avacchinnavṛttikabhinnatvaṃ etc.

It ends (f.114): nanu pratiyogitāvacchedakaviśiṣṭajñānaṃ nābhāvapratyakṣamātre hetuḥ idan tv ādinā abhāvapratyakṣe vyabhicārāt na tāvad abhāvapratyakṣaviśeṣe mānābhāvād ata āha viśeṣaṇatāvacchedakaviśiṣṭeti viśeṣye viśeṣaṇam iti nyāyena nābhāvapratyakṣaṃ ananubhavāt vivecitañ cedam ālokamañjaryyām asmābhiḥ || śrīgurubhyo namaḥ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.137-138. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit, but 1 folio in between f.81 and 82 in Malayalam.