visit: royalasiaticsociety.org

[South Indian Sanskrit MS 107, Whish MS 106] Prapañcahṛdaya


Prapañcahṛdaya

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio. One of the 3 leaves f.82-84, part of f.89 and parts of two others, are lost

Manuscript consists of the text of the Prapañcahṛdaya, in 8 Paṭalas, described by C. M. Whish as “an admirable cyclopaedia of modern works of Science”. Winternitz notes that there is an entry by Whish dated 1831, and he thinks the MS. cannot be much older than this.

Text begins: lokadehādikāryyāṇāṃ kāraṇasyādikāraṇaṃ | prapañcahṛdayādhāraṃ tan namāmi sadā hariṃ | athedānīm aśeṣapuruṣārtthaśeṣatayā sakalaprapañcoyam iha pradarśayte sa tu trividho vedyavidyāvettṛprapañcabhedena tatra vedyaprapañco dvividhaḥ tanubhuvanabhedena tatra tanur dvividhā[ḥ] sthāvarajaṃgamadehena tatra pañcavidha sthāvaraḥ, etc.

Paṭala I (tanubhuvanaprakaraṇan nāma) ends f.18, P. II (vedaprakaraṇan nāma) f.23b, P. III (ṣaḍaṃgaprakaraṇan nāma) f.34b, P. IV (caturttham upāṃgaprakaraṇaṃ) f.48b, P. V (upavedakāraṇan nāma) f.59b, P. VI (beginning: – athedānīm aśeṣapuruṣārtthāgryas sakalasaṃsāraduḥkhapravahanivarttako mokṣopi [vi]pradarśyate |) ends f.66, P. VII (jñānaprakaraṇa) f.74b.

It ends: vaiśvānara svayaṃ vahnir brahmarandhravinirgataḥ | yathaiva mathito vahnir araṇīṃ sandahet tathā | santāpayati svan deham āpādatalamastakaṃ | brahmaivāsau bhaved ātmā na punar janmabhāg bhavet | nānāvijñānajananaṃ vidvajjanamanoharaṃ | prapañcahṛdayākhyaṃ hi prapañcottamabhūṣaṇaṃ | samyakjñānapradaṃśaś ca da[?] jñānaṃ sarvavastuṣu | aprakāśyam idan tantraṃ saṃhāravanadāhakaṃ || iti prapañcahṛdaye aṣṭamaḥ paṭalaḥ || prapañcahṛdayaṃ samāptam oṃ | …. śrīgurubhyo namaḥ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.148-149. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.