visit: royalasiaticsociety.org

[South Indian Sanskrit MS 111, Whish MS 110A] Trilokasāravṛtti


Trilokasāravṛtti

Language – Sanskrit

Date – [1800?]
Palm leaf; generally 9 or 10 lines on a folio.

Manuscript consists of the following works: 1. the Horāśāstra, i.e. Varāhamihira’s Bṛhajjātaka, with a commentary (Subodhinī), Adhyāyas II-XXV (ff.233); 2. fragment of an astronomical treatise (ff.4); 3. fragment of the Trilokasāravṛtti, with numerous diagrams in the text (ff.37). C. M> Whish describes it as the “first part of the Triloka-sāram, a Jaina work”; 4. the Sahasranāmasaṃgrahabhāṣya, a commentary on the Viṣṇusahasranāma, by Śaṅkara (ff.37); 5. a commentary on Śaṅkara’s Viṣṇupādādikeśāntastuti, incomplete (ff.43).

Text of the Horāśāstra begins: atha grahayonibhedāddhyāyo vyākhyāyate tatra prathamena ślokena pūrvoktasya horākhyasya kālapuruṣasyātmādisvarūpaṃ rājādirūpatvañ cāha | kālātmā dinakṛn manas tubinagus satvaṃ, etc.

F.24: iti Varāhamihirācāryyaviracite horāśāstre dvitīyoddhyāyaḥ |

It ends: mīnāntyadrekkāṇarūpam āha | śvabhrāntike sarppaniveṣṭitāṃgo[r] vastrair vihīnaḥ puruṣa[ḥ]s tv aṭavyāṃ | corānalavyākulitāntarātmā vikrośatentyopagato jhaṣasya | ayaṃ sarppadrekkāṇaḥ puruṣa[ḥ]s tathāraṇyaś ca || 36 || iti horāśāstre pañcaviṃśoddhyāyaḥ || om ||

Fragment of an astronomical treatise begins: vargeśā ucyante || bhaumācchavic candraravijñaśukravakreḍyamandākaḥ kusutāmareḍyaḥ |

It ends: mukhyāṃśas tv aviśeṣarājapadavīpārāvataṃ gopuraṃ brahmasthānam urānivīrapadavī rudrāsana dvādaśa || rāhos tu mitrāṇi kavīḍyamandāḥ ketos tathaivātra vadanti ta[j]jñāḥ ||

Text of the Trilokasāravṛtti begins: śrīvītarāgāya namaḥ || tribhuvanacandrajinendraṃ bhaktyāna[r]ttya trilokasārasya vṛttiṃ yaṃ kiñcijña[read vṛttir yatkiṃcijjña]prabodhanāya prakāśyate vidhinā || 1 || jīyād akaḻaṃkādyaḥ sūrir gguṇabhūriramaḻavṛṣadhārī anavaratavinatajinamatavirodhivādiprajo jagati || 2 ||

It ends (f.35b): etāvat khaṇḍānāṃ 9 . . . . . 8 vanitanuvātabāhalyasya daṇḍīkṛtatvād ayaṃ jaghanyāvagāhopi sārddhahastatrayarūpaḥ 7/2 pra ha 4 phala 1 icche 7/2 = labdhadaṇḍa 7/8 anena trairāśikena daṇḍīkṛtaḥ. Then follow 2 folios with diagrams.

Text of the Sahasranāmasaṃgrahabhāṣya begins: hariḥ śrīgaṇapataye namaḥ avighnam astu śītaṃ *** [blank] nnamāmy adya divyāṃ vācaṃ sarasvatīṃ | sahasranāmavyākhyeyaṃ brahmajñāna *** [blank] ṇa nirmmitā ādis tvaṃ sarvabhūtānāṃ maddhyam antas tathā bhavān, etc.

It ends: śamādisaṃpatsaṃyuktair ddhyeyo yaḥ puruṣottamaḥ tasmai namostu kṛṣṇāya saṃsārakleśahāriṇe || iti śrīmat-Govindabhagavatpūjyapādaśiṣyasya śrīmatparivrājakācāryyasya śrīmac-Chaṃkarabhagavataḥ kṛtiḥ śrīsahasranāmasaṃgrahabhāṣyākhyā samāptā || …. śrīgurubhyo namaḥ śrīkṛṣṇāya namaḥ ||

Text of the commentary on the Viṣṇupādādikeśāntastuti begins: hariḥ śrīgaṇapataye namaḥ avighnam astu śrīgurubhyo namaḥ jātyākhyāguṇakarmmavarjjitatayā nirṇṇītam apy āgamair jjātyāyaṃ paśupālam āptavacasaḥ kṛṣṇaṃ gṛṇanty ākhyayā śrīśaṃ jñāninam īśvaraṃ suyaśasaṃ vīraṃ viraktaṃ guṇais trātā rajju[?] gatāñ ca karmmabhir aho devāya tasmai namaḥ śrīmac-Chaṅkara-pūjyapādaracitaṃ padādikeśāvadhistotran dātram aghasya netram amalaṃ trātraṃ hareḥ prekṣituṃ vyācikhyāsati mayyaṃ hāsati satām eṣāpi yā hāsati vyaktaṃ bhaktir athāpi viṣṇupadayoḥ puṣṇāti me dhṛṣṇutāṃ | tatra tāvad ātmā vā are draṣṭavya iti, etc.

It ends: harim maṇiṣyāmarucini tatra svairañcarantīṣṭha tṛṇāni goṣṭhaśauri[?] svayaṃ bhukta ivāpatṛptin tṛpyanty udārāḥ paratarppaṇena || 42 || Winternitz notes that the text with a Ṭippaṇa has been printed in the Kāvyamālā, Part II (1886), pp.1-20.

For more extensive quotations from the texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.152-154. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

For the Horāśāstra, see also ‘Catalogue of the manuscripts in the library of the India Office’ y Julius Eggeling (London, 1887 -), Part V, p.1093 sqq.

For the Trilokasāravṛtti, see also Prof. Leumann’s list in the Vienna Oriental Journal, Vol. XI (1897), p.303. For references to other manuscripts of the Trilokasāra, see Winternitz catalogue entry.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script for the first three works, and Malayalam script for the last two.