visit: royalasiaticsociety.org

[South Indian Sanskrit MS 112, Whish MS 110B] Laḻitādevīstotra


Laḻitādevīstotra

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a page.

Manuscript consists of the following texts: 1. the Divyamaṅgaladhyāna, a chapter from the Rājarājeśvarītantra (ff.1-6); 2. the Laḻitādevīstotra from the Laḻitopākhyāna of the Brahmāṇḍa-purāṇa (Uttarakhaṇḍa) (ff.7-15); 3. the Triśatī Stotra (from the Laḻitopākhyāna in the Uttarakhaṇḍa of the Brahmāṇḍa-Purāṇa (ff.16-21); 4. the Ambāstava (ff.22-24); 5. the Mantrākṣaramālā, or Mānasapūjā (ff.25-27); 6. the Ānandasāgarastava by Nīlakaṇṭha Dīkṣita, incomplete (see also RAS Whish MS 64 / South Indian Sanskrit MS 63, no.3) (ff.27b-33b); 7. the Carccāstava by Kāḻidāsa, in 25 stanzas (ff.34-36); 8. the Kalyāṇastava by Kāḻidāsa (ff.37-38); 9. the Paramārthasāra by Śeṣanāga, with a commentary; 10. the Kārtavīryārjunakavaca, the 12th Adhyāya of the Uḍḍāmareśvaratantra (ff.23-35 = 1-13).

Text of the Divyamaṅgaladhyāna begins: śrīdevy uvāca | devadevamahādeva saccidānanda vigraha | pañcakṛtyapareśāna paramānanda dāyaka | śrīrājarājarājeśī yā śrīs tripurasundarī |

It ends: ity umāmaheśvarasaṃvāde rājarājeśvarītantre mokṣaprade divyamaṃgaḻaddhyānan nāma triṃśatpaṭalaḥ ||

Text of the Laḻitādevīstotra begins: śrīmahādevyai namaḥ || Agastya uvāca | aśvānana mahābuddhe sarvaśāstraviśārada |

It ends: iti śrī-Markaṇḍeyaviracite brahmāṇḍottare laḻitopākhyāne stotrakhaṇḍe hayagrīvagastyasaṃvāde laḻitādevīstotraṃ saṃpūrṇaṃ || śrīmahātripurasundaryyai namaḥ ||

Text of the Triśatī Stotra begins: om parāśaktyai namaḥ | śrī-Agastya uvāca | hayagrīva dayāsindho bhagavañ chiṣya vatsala |

It ends: iti śrītriśatī nāma mahāstotraṃ saṃpūrṇaṃ hariḥ oṃ || śrīgurubhyo namaḥ ||

Text of the Ambāstava begins: yām āmana[ya]nti munayaḥ prakṛti[m] purāṇīṃ vidyeti yāṃ śrutirahasyagiro gṛṇanti | tām arddhapallavitasaṃkararūpamudrān devīm ananyaśaraṇaś śaraṇaṃ prapadye || 1 ||

It ends: aṃbāstavaṃ saṃpūrṇaṃ | hariḥ | oṃ | śrīgurubhyo namaḥ ||

Text of the Mantrākṣaramālā begins: kallolollasitāmṛtābdhilaharīmaddhye virājanmaṇidvīpe kalpakavāṭikāparivṛte kādaṃbavāṭ[ṭ]yujvale | ratnastaṃbhasahasranirmmitasabhāmaddhye vimānottame cintāratnavinirmmitaṃ janani te siṃhāsanaṃ bhāvaye || 1 ||

It ends: phalaśruti | śrīmantrākṣaramālayā girisutāṃ pūjārcaye cetasāṃ sandhyāsu prativāsaraṃ suniyataṃ tasyāmalasyācirāt | cittāṃbhoruhamaṇḍape girisutā nṛttaṃ vidhatte sadā vāṇīvaktrasaroruhe jaladhijāgehe jaganmaṃgaḻā || 16 || hariḥ oṃ … śrīr astu |

Text of the Ānandasāgarastava begins: vijñāpanārhaviraḻāvasarānavāptyā mandodyame mayi davīyasi viśvamātuḥ | avyājabhūtakaruṇāpavanāpaviddhāny anta smarāmy aham apāṃgataraṃgitāni || 1 ||

It ends: kāñcīguṇagrathitakāñcanaveladṛśyañ caṇḍātakāṃśukavibhāparabhāgaśobhi paryyaṃkamaṇḍalapariṣkaraṇaṃ purāṇe ddhyāyāmi te vipulam aṃba nitaṃbabiṃbaṃ || 69 ||

Text of the Carccāstava begins: saundaryyavibhramabhuvo bhuvanādhipatyasaṃpattikalpataravas tripure jayanti | ete kavitvakumudaprakarāvabodhapūrṇendavas tvayi jagajjanani praṇāmāḥ || 1 ||

It ends: iti Kāḻidāsaviracitaṃ carccāstavaṃ saṃpūrṇaṃ hariḥ oṃ || śubham astu

Text of the Kalyāṇastava begins: kalyāṇavṛṣṭibhir ivāmṛtapūritābhir llakṣmīsvayaṃvaraṇamaṃgaḻadīpikābhiḥ | sevābhir aṃba tava pādasarojamūlenākāri kim manasi bhaktimatāñ janānāṃ || 1 ||

It ends: Kāḻidāsaviracitaṃ kalyāṇastavaṃ samāptaṃ || śrīmahādevyai namaḥ || śrīmahātripurasundaryyai namo namaḥ || om |

Text of the Paramārthasāra begins: vandehaṃ vasudhādhāraṃ vacasām ādikāraṇaṃ | vāsudevapriyaṃ Śeṣam aśeṣasukhadaṃ paraṃ |

It ends: iti paramārthasāraṃ samāptaṃ || dantini dāruvikāre dāru tirobhavati sopi tatraiva | jagad iti tathā paramātmā paramātmany eva jagat tirodhatte || iti Śeṣaviracitāryyas samāptā || śrīgurubhyo namaḥ ||

Text of the Kārtavīryārjunakavaca begins: yolañ carācaragurur bhuvanaṃ bibhartti yasyārddham adritanayā viśadasmitāsyā |

It ends: aḥ | astraṃ | mūlaṃ | oṃ preṃ cchrīṃ klīṃ bhrūṃ āṃ hrīṃ kroṃ śrīṃ huṃ phaṭ śrīkārttavīryyārjjunāya namaḥ ||

For more extensive quotations from the Paramārthasāra and the Kārtavīryārjunakavaca, see Winternitz catalogue entries.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.154-158. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. For further references for the Triśatī Stotra, the Mantrākṣaramālā and the Paramārthasāra, see Winternitz catalogue entries.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.