visit: royalasiaticsociety.org

[South Indian Sanskrit MS 114, Whish MS 112A] Bhaktapriyā


Bhaktapriyā

Language – Sanskrit

Date – [1800?]
Palm leaf; from 9 to 12 lines on a folio.

Manuscript consists of the text of the Bhaktapriyā, a commentary on the Nārāyaṇīya-stotra, in 12 Skandhas. The author of the Sort is Nārāyaṇa Bhaṭṭa of Kerala.

Text begins: hariḥ śrīgaṇapataye namaḥ avighnam astu śrīgurubhyo namaḥ | gajānanaṃ girān devīṃ Vyāsaṃ kaṃsahanaṃ gurūn bhūteśam īśam āśāsitārtthadān praṇamāmy ahaṃ śrīmatbhāgavatārtthasaṃgrahamayanārāyaṇīyāhvayaṃ stotraṃ hṛdyam anargham ujvalataraddhvastāndhakārodayaṃ yat kaṇṭheṣu satām anuttamaguṇaṃ pratyagram utbhāsate tasyeyaṃ kriyate yathāmati mayā vyākhyā hi bhaktapriyākīrttanaṃ bhagavatkīrtter mmatkṛtāv ānuṣaṃgikaṃ ity evaṃ prayatnenāsmadvyākhyātṛtvaprasiddhaye etc.

F.41b: iti nārāyaṇīyastotravyākhyāyāṃ bhaktapriyāyāṃ navamaskandhaparicchedaḥ |

It ends: śrībhāgavatavyākhyādṛṣṭānartthāt padānyepi [sic] stotravyākhyānarūpeṇa racitāni param mayāyan nāmnā sammataṃ stotrañ janānām antarāntarā tābhyām eva hṛdisthābhyām mayā neyaṃ kṛtā kṛtiḥ || iti nārāyaṇīyastotravyākhyāyāṃ bhaktapriyāyāṃ dvādaśaskandhaparicchedaḥ || || Vāsudevena likhitam idaṃ | harih etc.

For a more extensive quotation from the beginning of the text, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.160-161. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Catalogue Catalogorum’ by Th. Aufrecht (Leipzig, 1891) p.294.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.