visit: royalasiaticsociety.org

[South Indian Sanskrit MS 116, Whish MS 113] Śrutisūktimālā


Śrutisūktimālā

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 or 10 lines on a folio.

Manuscript consists of the following texts: 1. the Śrutisūktimālā, or Caturvedatātparyasaṃgraha, in 149 verses, by Haradatta, with a commentary (ff.102); 2. the Maṇimañjarī, a commentary on Kedara’s Vṛttaratnākara, by the Purohita Nārāyaṇa, son of Nṛsiṃhayajvan, in 6 Adhyāyas (ff.31).

Winternitz notes that there is an entry by C.M. Whish dated 4th December 1831, but he thinks the MS may be about 50 years older.

Text of the Śrutisūktimālā begins: iha khalu | kalikālakalanānantaraṃ avaidikabauddhādirāddhāntānusandhānāviśuddhabuddhīn nirīśvaratvanirvāhakavaidikāpaśata[read praśasta?]mīmāṃsakalpitānalpavikalpajalpaśravaṇonmiṣitakaluṣakalmaṣīkṛtavṛṣāṃka-viṣayaśemuṣītanmanīṣiṇonugṛhītakāmo maheśvarāṃśāvatārāyamāṇo [read -ṇaḥ] padavākyapramāṇajño Haradattācāryyaś śaivavaidi[ka]tantraviśvāsakāriṇīṃ avaidikamatanirākāriṇīṃ | samastakalmaṣāpahāriṇīṃ | abhedapuruṣārtthapūraṇīṃ | saṃsārasāgarottāraṇīṃ bhavaikabhaktivibhavavistāriṇīṃ

It ends: bhaktaṃ bhavānadidapārśvacaropanītaṃ mahyaṃ maheśvarapayasi grapitam prasannaṃ | bhuñjāna eva tad ahaṃ ghaṭiti brabuddha svapnas samādhiriktadhiyām abhinnaḥ || 149 || stomas same tad avadhāya gṛṇhatām arttham asya nikhilena jānatāṃ | grāhyam annyad api nāvaśiṣyate jñeyam anyad api vā na kiñcanā || om | hariḥ om etc.

For a more extensive quotation from the beginning of the text, see Winternitz catalogue entry.

Winternitz notes that among the texts and authors quoted in the commentary are: Jaimini, Bādarāyaṇa, Sudarśanācārya (f.5), Padma-Purāṇa (quoted as ‘Pātma’), Āditya-Purāṇa (f.15b), Mārkaṇḍeya-Purāṇa, Pārāśara-Purāṇa (f.59), etc.

Text of the Maṇimañjarī begins: śvetāṃbhodhisthitan devaṃ śuddhasphaṭikavigrahaṃ | vāgvibhūtipradaṃ sākṣād vande gandharvakandharaṃ | Nṛsiṃhayajvanaḥ putro Nārāyaṇapurohitaḥ | vṛttāratnākaravyākhyāṃ vyākaroti yathāmati ||

F.14: iti ṣoḍaśamātrāprakaraṇaṃ ||

It ends: iti vṛttaratnākaravyākhyāyāṃ maṇimañjaryyām ṣaṣṭhoddhyāyaḥ || śrīgurucaraṇāravindābhyān namo namaḥ || oṃ |

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.165-166. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. For the Śrutisūktimālā, see also ‘Catalogue of the Sanskrit manuscripts in the Raghunatha Temple Library of His Highness the Maharaja of Jammu and kashmir’ prepared by M. A. Stein (Bombay, 1894), p.358 seq. For the Maṇimañjarī see also RAS Whish MS 55(3) / South Indian Sanskrit MS 54(3) and Whish MS 182 / South Indian Sanskrit MS 170.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.