visit: royalasiaticsociety.org

[South Indian Sanskrit MS 119, Whish MS 116] Bhāṭṭadīpikā


Bhāṭṭadīpikā

Language – Sanskrit

Date – [1800?]
Palm leaf; 10 lines on a folio.

Manuscript consists of the following texts: 1. the Bhāṭṭadīpikā, a commentary on Jaimini’s Mīmāṃsā-darśana by Khaṇḍadeva, from Adhyāya VII, Pāda 1 to Adhyāya IX, Pāda 3 (ff.82); 2. the Bhāṭṭacandrikā, a commentary on Khaṇḍadeva’s Bhāṭtadīpikā, by Bhāskararāya Bhāratī, the son of Gambhīra and Konamā[?], and pupil of Nṛsiṃha and Śivadatta; the author lived at Varanasi in 1629, according to Th. Aufrecht in ‘Catalogue catalogorum’ (Leipzig 1891, 1896), p.411; the MS. contains the whole of the first Adhyāya, and the two first Pādas (Pāda 2 incomplete) of the second Adhyāya (ff.133); 3. a fragment belonging to the Bhāṭṭadīpikā (ff.6).

Text of the Bhāṭṭadīpikā begins: śrutipramāṇatvac cheṣāṇāṃ mukhyabhede yathādhikārabhava syāt || evaṃ sādhikāre upadeśevagatedhunā tadadhīnasiddhir atideśo nirūpyate | etc.

It ends with the third Pāda of the IXth Adhyāya: iti śrī-Khaṇḍadevakṛtau bhāṭṭadīpikāyāṃ navamasyāddhyāyasya tṛtīyaḥ pādaḥ ||

Text of the Bhāṭṭacandrikā begins: śrī-Gaṃbhīravipaścitaḥ pitur abhūd yaḥ Konamāṃbodare vidyāṣṭādaśakasya marmmabhid abhūd ya śrī-Nṛsiṃhāt guroḥ | yaś ca śrī-Śivadattaśuklacaraṇaiḥ pūrṇābhiṣiktobhavat sa tretātripurātrayīti manute tām eva nāthatrayīṃ | bhāgīrathībhīmarathī taṭakūṭaḥ kakuppaṭaḥ | pāṇḍuraṃgaḥ paraṃ brahma mama daivaṃ vṛṣākapiḥ | mīmāṃsāśāstrajīvātuṃ Jaiminyādimunitrayaṃ | sarasvatīñ ca natvāhaṃ vyākurve bhāṭṭadīpikāṃ | śrī-Khaṇḍadevoditabhāṭṭacandrikāṃ prasārayan ṣodaśalakṣaṇīṃ bhuvi | sa bhāṭṭacandras samudeti yaṃ vyadhān mahāgnicit Bhāskararāya-Bhāratī | paripūrṇavidhūdayānvayavyatirekānuvidhāyinī satī | budhakṛtkumudaprabodhakṛdviśadārtthā bhuvi bhāṭṭacandrikā | prāripsitasya granthasyāvighnatādyartthaṃ śrīcakrasomayāgau śleṣeṇa stauti || dīkṣāṃga iti | etc.

F.17b: iti bhāṭṭacandrikāyāṃ candrodayanāmni ṭīkāyāṃ Bhāskararāyasya kṛtau prathamāddhyāye ādimaḥ pādaḥ ||

It breaks off (f.133b) with the words: sāhityānavagameneti saptadaśapaśughaṭitasamudāyasyaikasya pratisaṃbandhitvena devatātvānvayakālenupasthitatvād ity artthaḥ

Text of the fragment of the Bhāṭṭadīpikā begins: kāmyapaśukāṇḍe vāyavyaṃ śvetam ālabheteti śrutaṃ tatra śvetam ity atra śvetaśabdasya dvitīyāntatvepi bhāvanāyā bhāvyajanakajanakaṃ etc.

It ends: iti bhāṭṭadīpikīyapaurṇamāsyadhikaraṇaprasaṃgarītiḥ || hariḥ om ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.172-173. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Grantha script.