visit: royalasiaticsociety.org

[South Indian Sanskrit MS 123, Whish MS 121] Bharttṛkāvya


Bharttṛkāvya

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of the text of the Bharttṛkāvya, with the commentary called Jayamaṅgalā; Sargas I-III complete, beginning of Sarga IV, and V, 8 – VI, 71.

Text begins: hari śrīgaṇapataye namaḥ avighnam astu | śrīgurubhyo namaḥ | praṇipatya sakalavedinam atidustara-Bharttṛkāvyasalilanidheḥ jayamaṃgaleti nāmnā naukeva viracyate ṭīkā | lakṣya[ṃ] lakṣaṇañ ca dvayam e[ka]tra viduṣāṃ pradarśayituṃ śrī-Svāmisūnuḥ kavir Bharttṛnāmā rāmakathāśrayam mahākāvyañ cakāra, etc.

F.17b: iti Bharttṛkāvyaṭīkāyāñ jayamaṃgalāyāṃ prakīrṇṇakāṇḍe rāmasaṃbhavo nāma prathamas sarggaḥ ||

Sarga II ends f.40b, Sarga III f.58b. After f.60 there is a lacuna from IV, 11 to V, 8. V, 106 ends f.85b (f.86 which should be the end of Sarga V seems to be lost).

The MS. breaks off (in the commentary on VI, 71) with the words: sakhyasya tava sugrīvaḥ kārakaḥ kapinandanaḥ drutan draṣṭāsi maithilyās s[v]aivam uktvā tirobhavat | ito bulūcāv ity ādinā kṛtam adhikṛtyocyate kṛtyānām akṛtyānāṃ kṛdantarbhāvepi bhāvakarmaṇo[ḥ] kṛtyā iti viśeṣapratipādanārtthaṃ pṛthagadhikāravacanaṃ śeṣās tu kṛtaḥ kartta.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.177. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.