visit: royalasiaticsociety.org

[South Indian Sanskrit MS 125, Whish MS 123] Kuḻacūḍāmaṇi


Kuḻacūḍāmaṇi

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a folio; some folios damaged by fire.

Manuscript consists of the text of the Kuḻacūḍāmaṇi, or Laghustutimahābhāṣya, a commentary on Laghubhaṭṭāraka’s Laghustuti, by Siṃharāja, in 21 Vṛttas, with an introduction in Malayalam on f.1a. The text is printed as the first part of the Pañcastavī in the ‘Kāvyamālā’, Part III (1887). C. M. Whish describes the work as “Viṃśatī with Commentary of Siṃha-rāja”.

Text begins: hariḥ śrīgaṇapataye namaḥ avighnam astu aindrasyevetyādi | eṣā | asau | tripurā | vaḥ aghaṃ | sahasā | sadā | cchindyāt | etc. (follows Commentary in Malayalam language).

F.15b: athedānīm ādyavṛttaṃ vivriyate | aindrasyeva śarāsanasya dadhatī maddhyelalāṭaṃ prabhāṃ śauryyīṃ kāntim anuṣṇagor iva śirasy ātanvatī sarvataḥ eṣāsau tripurā hṛdi dyutir ivoṣṇāṃśos sadāhasthitā chindyād vas sahasā padais tribhir aghañ jyotirmayī vāṅmayī [|] śrīmanmahārājasamakṣam evan trailokye ṣvāttā siddhena siddhasārasvatena śrīmatgurukaṭākṣapātamātreṇa saṃsiddhis tatkṣaṇam eva sarasvatī mandirāya māṇavadanāṃbujo Laghubhaṭṭārako nijalābhaprakarṣas sarveṣāṃ bhavatv iti buddhyā parameśvaryā jyotirmayīsvarūpaṃ vāṅmayīsvarūpañ ca prapañcaṃ pratipādayan tatkālavarttinas sadasyā pratyāśīrvādaṃ karoti | etc.

F.23: śrīmat-Siṃharājakṛte laghustutiśrīmanmahāmantrabhāṣye kuḻacūḍāmaṇau prathamavṛttaṃ saṃpūrṇṇaṃ ||

It ends: dhruvaṃ niścitaṃ addhyayanaṃ kariṣyatīti divyasiddharṣimānavaughagurvacchinnapāraṃparyāgataṃ asmin mahatsvacchandasaṃgrahan tenedaṃ Siṃharājena mayā sucaritinā kṛtaṃ laghustutimahābhāṣyam aśeṣāgamasammitaṃ || iti Siṃharājakṛtau laghustutimahābhāṣye kuḻacūḻāmaṇau ekaviṃśativṛttaṃ saṃpūrṇṇaṃ || Laghubhaṭṭārakāya namaḥ Siṃharājāya namaḥ śivāya namaḥ śivāya namaḥ śubham astu ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.180-181. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.