visit: royalasiaticsociety.org

[South Indian Sanskrit MS 127, Whish MS 126] Kuvalayānanda


Kuvalayānanda

Language – Sanskrit

Date – [1800?]
Palm leaf; 10 or 11 lines on a folio.

Manuscript consists of the complete text of the Kuvalayānanda by Appayya Dīkṣita. See also Res Whish MS 108, South Indian Sanskrit MS 109.

Text begins: hariḥ śrīgaṇapataye namaḥ avighnam astu parasparatapassaṃpatphalāyitaparasparau prapañcamātāpitarau prāñcau jāyāpatī stumaḥ | etc.

It ends: amuṃ kubalayānandam akarod Arppadīkṣitaḥ niyogād Veṃkaṭapater nnirupādhikṛpānidhe[ḥ] | candrāloko vijayatāṃ śāradāgamasaṃbhavaḥ hṛdyaḥ kuvalayānando yalprasādād abhūd dhruvaṃ || || śrīgurubhyo namaḥ || prākpṛṣṭhekhilapheḻavaṃśatilakas sūrīṭcarāmobhavac chrīmān cekamarutpradeśa iti vā gehantaraśreṇike talputrasya ca śankarasya kavipatmārkakṣamād eva śiṣyālpajñasya hi pustakaṃ smarata ity etsudhi prauḍhakāḥ || || śubham astu ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.182. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.