visit: royalasiaticsociety.org

[South Indian Sanskrit MS 134, Whish MS 134] Kriyākalāpa


Kriyākalāpa

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 or 9 lines on a folio.

Manuscript consists of the Kriyākalāpa (astronomical portion) of the Tantrasaṃgraha, in 8 Adhyāyas, together with a commentary. There are several copies of the Tantrasaṃgraha in the Malayalam language in the Whish Papers collection.

Text begins: hariḥ śrīgaṇapataye namaḥ avighnam astu | pratyūhavyūhaviratikārakaṃ param mahaḥ antaḥkaraṇaśuddhim me vidadhātu sanātanaṃ yatprasādāt kavīndratvaṃ mandopi labhate kṣaṇāt tāṃ śāradendusvacchāṃgīṃ vande devīṃ sārasvatīṃ | nārāyaṇañ jagadanugrahajāgarukaṃ śrīnīlakaṇṭham api sarvavidaṃ praṇamya yat tantrasaṃgrahagataṃ grahatantrajātaṃ tasyāparāñ ca vivṛtiṃ vilikhāmi laghvīṃ | tatrādau tāvad ācāryyaḥ prārīpsitaprabandhapratyūhaśamanāyābhīṣṭadevatān namaskaroti | he viṣṇo nihitaṃ kṛtsnañ jagat tvayyeva kāraṇe jyotiṣāñ jyotiṣe tasmai namo nārāyaṇāya te iti | he viṣṇo sarvavyāpin yasmiṃs tvayi kṛtsnam idañ jagan nihitaṃ, etc.

F.5: iti caitrādaya eva cāndramāsāḥ maddhvāditvenoktāḥ | etc.

F.12: tatra prathamāddhyāyoktaprakāreṇa trairāśikānītā bhagaṇādikā ye grahamaddhyamāḥ | tebhyo bhagaṇān apāsya śiṣṭebhyo bhagaṇān apāsya śiṣṭebhyo rāśyādibhyo bhāgātmakam upadiṣṭaṃ svaṃ svaṃ mandoccaṃ viśoddhya yac chiṣyate tad iha mandakendram ity abhidhīyate || etc.

F.34b: iti tantrasaṃgrahasya kriyākalāpaṃ krameṇa saṃgṛhya racite vyākhyānesmin pūrṇṇoddhyāyo dvitīyobhūt ||

It ends: iti tantrasaṃgrahasya kriyākalāpaṃ krameṇa saṃgṛhya racite tadvyākhyāne pūrṇṇobhūd aṣṭamoddhyāyaḥ || samāptañ cedaṃ namaś śivāya | etc. (there follow some lines in Malayalam language.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.190-191. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.