visit: royalasiaticsociety.org

[South Indian Sanskrit MS 137, Whish MS 139] Sūryasiddhāntavivaraṇa


Sūryasiddhāntavivaraṇa

Language – Sanskrit

Date – [1800?]
Palm leaf; from 8 to 10 lines on a folio.

Manuscript consists of the text of the Sūryasiddhāntavivaraṇa, a commentary on the Sūryasiddhānta, by Parameśvara, pupil of Rudra, in 13 Adhyāyas.

Text begins: hariḥ śrīgaṇapataye namaḥ avighnam astu || gurubhyo namaḥ || lokāṃbāyai namaḥ | śrīsūryāya namaḥ cidrūpakāraṇaṃ sarvagataṃ kṣīragatājyavat yad yogidṛśyañ jagatas tam mahāhaṃsam āśraye | vyākhyātaṃ bhāskarīyaṃ laghu tad anu mahābhāskarīyaṃ sabhāṣyaṃ paścāl līlāvatī ca grahagativiṣayaṃ kiñcid anyac ca yena soyaṃ śrī-Rudraśiṣyo vadanajaśiśave sūryasiddhāntasamasthaṃ vakṣyaty aspaṣṭam artthaṃ gaṇitaviṣayagaṃ karma tatraiva hi syāt | tatra tāvat bhagavatā sūryeṇa Mayāyoditaṃ sūryasiddhāntaṃ vivakṣur ayam ācārya iṣṭadevatāpraṇāmapūrvakaṃ Mayasūryayos saṃvādamayapraśnottare niyuktasya sūryāṃśasya puruṣasya vacanañ ca kramāt pradarśayati | acintyāvyaktarūpāya, etc.

For list of folio numbers for ends of Adhyāyas, see Winternitz catalogue entry.

It ends: etat te sarvam ākhyātaṃ rahasyaṃ param atbhutaṃ brahmaitat paramaṃ puṇyaṃ sarvapāpapraṇāśanaṃ … … evam upasaṃhṛtaṃ śāstraṃ nīḻābjyos saṃgamāt saumye sthitena paramādinā siddhāntaṃ vivṛtaṃ sauram īśvareṇaivam atppaśaḥ || iti Parameśvare sūryasiddhāntavivaraṇe trayodaśoddhyāyaḥ || śrīlokāṃbāyai namaḥ || śrīsūryādisarvagrahebhyo namaḥ || śrīsarasvatīprasādika ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.193-194. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.