visit: royalasiaticsociety.org

[South Indian Sanskrit MS 143, Whish MS 145] Mantras for Tantric worship


Mantras for Tantric worship

Language – Sanskrit

Date – [1800?]
Palm leaf; 4, 5, or 7 lines on a folio.

Manuscript consists of various collections of Mantras for Tantric worship, and fragments of Tantric treatises, as follows:

1. A collection of 110 mantras, beginning: oṃ hrīṃ śrīṃ klīṃ āṃ[?] nityakāmeśvarī klīṃ sarvasatvaśankarīsenaḥ sarva trīpuruṣavaśankarī aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ hrīṃ namo bhagavativiccai[?] mahātripurasundaryyai namaḥ etc.

2. A fragment begins on f.11: ādhāre liṃganābhau hṛdayasarasije tālumūle lalāṭe dvaipatre ṣoḍaśāre dvidaśadaśadaḻe dvādaśārddhe catuṣke vāsānte bālamaddhye ḍaphakarasahite kaṇṭhadeśe svarāṇāṃ haṃsan tatvārtthayuktaṃ sakaḻadaḻayutaṃ varṇṇarūpan namāmi | etc. F.14 contains some benedictions, ff.15-16 another fragment.

3. Another Tantric treatise or fragment, beginning (f.1): caturbhujaṃ mahāviṣṇuṃ śaṃkhacakragadādharaṃ manasā cintaye devaṃ mānasasnānam ucyate etc.

4. A collection of mantras, beginning (f.1): atha pātraṃ vīti | oṃ prakṛtya vikārabuddhimataśrotratvakcakṣujihvāghrāṇavākpāṇipādapāyūpastha – śabdasparśarūparasagandha-ākāśavāyuvahnisalilabhūmyātmanā aśuddhatatvena aṃ āṃ aḥ aiṃ ātmatatvena sthūladehaṃ pariśodhayāmi śodhayeti brūyur āryyāḥ etc. Ff.18-19 contain some tables of mantras in four columns.

5. Another collection of mantras begins (f.1): Śukra ṛṣiḥ amṛtagāyatrī cchandaḥ sarjjivani[read saṃjīvanī?] – rudra devatā aiṃ śukraśāpānāṃ klīṃ, etc.

6. A collection of 50 mantras, beginning (f.1): hariḥ śrīgaṇapataye namaḥ śrīmadvāgdevatāyyā tvā gaṇanāthaṃ praṇamya ca natvā deśikanāthañ ca śivānandarasaṃ bruve || 1 ||

it ends: ānandāmṛtapūritā harapadāṃbhojālavāle sthitā sthairyopaghnam upetya bhaktilatikā śākhopaśākhā sthitā uccair mmānasakāyamānapaṭalīm ākramya niṣkalmaṣā nityābhīṣṭaphalapradā bhavatu me salkarmmasaṃvarddhitā || 50 ||

For more extensive quotations from the text, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.197-199. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.