visit: royalasiaticsociety.org

[South Indian Sanskrit MS 144, Whish MS 146] Praśnasaṃgraha, etc.


Praśnasaṃgraha, etc.

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 or 10 lines on a page.

Manuscript consists of the following texts: 1. the Praśnasaṃgraha, from the Sārasaṃgraha, a treatise on astrology; 2. a fragment of the Laghvī Jātakapaddhati, and other unidentified fragments (ff.38b-52).

Text of the Praśnasaṃgraha begins: śrīgaṇapataye namaḥ avighnam astu śrīsūryādisarvagrahebhyo namaḥ [|] sūryendvagnivilocanaṃ girisutāraktaṃ budhāntasvṛkaṃ deveḍyaṃ rajatācalendrabhṛgubhūḥ koṇādhivāsotsukaṃ sarppālaṃkṛtacāruvigrahamayaṃ vṛddhokṣaketuṃ bhaje kaṇṭhāntarggatakāḻakūṭaguḻikañ cellūranāthaṃ śivaṃ | 1 |

It ends (f.38b): uktam āgamabhāvena saptivarṣāṇāmṛgayāyudhoḥ lakṣaṇaṃ viṃśatiślaukair [sic] ity evaṃ praśnasaṃgrahaḥ || iti praśnasaṃgrahaḥ || || || iti praśnasaṃgrahaṃ samāptaṃ ||

Text of the Laghvī Jātakapaddhati begins (f.38b): hariḥ natvādyaṃ parameśvaraṃ gaṇapatiṃ sūryendubhūvṛtividvāgīśāsphujidāki[?]rāhuśikhino devān gurūṃś cākhilān kṛṣṇīyād aparāś [read -rāc?] ca sāram api yet [read yat] kiñcit samādāya tacchā[s]traṃ śiṣyahitāya saṃgrahaṃ ahaṃ vakṣyāmi saṃkṣepataḥ janmayuktaphalāni janmasamaye jñātvā salagnān grahān daivajñaḥ pravadet tathaiva sakalaṃ praśnodayarkṣād api praśnaṃ janma samaṃ phaleṣu sudhiyaś śaṃsanty etc.

F.46b: madane priye mṛti sukhe putro yathā saṃbhavaḥ hāra syāt guṇasaṃyutir gguṇaguṇāhārāhṛtā svā daśā labdhāny antarajā daśātha vidaśā sāddhyā tataś coktavat | 40 | iti jātakapaddhatir llaghvī || ||

Then follows (f.46b): hariḥ śonarkaniśākarakṣitijavíṃ[?] jīvāsphujitsūryajān vighneśaṃ svagurūn praṇamya śirasā devīñ ca vāgīśvarīṃ praśnajńānavidhau Varāhamihirāpatyas sa yad vastur llokānāṃ hitakāmyayā dvijavaraṣ ṭīkāṃ karoty albhutāṃ | This is only a fragment of one page. The next two folios also contain fragments of which not much can be made.

F.49-52 contain mantras and invocations. Winternitz doubts that these folios belong together.

For more extensive quotations from both texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.199-201. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.