visit: royalasiaticsociety.org

[South Indian Sanskrit MS 145, Whish MS 147] Jayamaṅgalā


Jayamaṅgalā

Language – Sanskrit

Date – [1800?]
Palm leaf; from 8 to 12 lines on a folio.

Winternitz notes that there is an entry by C. M. Whish dated ‘Calicut 1822’, and that at the end of the Tarkasaṃgrahadīpikā the date Kollam 997 (1822 CE) is given.

Manuscript consists of the following texts: 1. the Sāṅkhyasaptati, or Sāṅkhyakārikā, by Īśvarakṛṣṇa (ff.1-7); see also RAS Whish MS 103 / South Indian Sanskrit MS 104; 2. the Jayamaṅgalā, a commentary on the Sāṅkhyasaptati, by Śaṅkara (ff.7-62); 3. the Tattvakaumudī, a commentary on the Sāṅkhyasaptati, by Vācaspatimiśra (ff.1-40); see also RAS Whish MS 103(3) / South Indian Sanskrit MS 104(3); 4. an unidentified fragment; 5. the Tarkasaṃgrahadīpikā, a commentary by Annambhaṭṭa on his own Tarkasaṃgraha (ff.32); 6. the Tarkasaṃgraha by Annambhaṭṭa (f.12).

Text of the Saṅkhyasaptati begins: hariḥ śrīgaṇapataye namaḥ avighnam astu duḥkhatrayābhighātāj jijñāsā tadapaghātake hetau dṛṣṭe sāpārtthā cen naikāntātyantatobhāvāt | etc.

It ends (f.7): iti saṃkhyāsaptati samāptāḥ | ṣaṭtriṃśatā saṃghaṭitāya tatvais tvagādisaptāvaraṇo bhavāya etc.

Text of the Jayamaṅgalā begins (f.7b): hariḥ śrīgaṇapataye namaḥ || || adhigatatatvālokaṃ lokottaravādinaṃ praṇamya muniṃ kriyate saptatikāyāṣ ṭīkā jayamaṃgalā nāma prekṣāvantonukte prayojane na kvacit pravarttanta iti prayojanam ucyate | etc.

It ends (f.62): iti śrīmatparamahaṃsaparivrajā[read -parivrājakā]cāryaśrī-Govindabhagavatpūjyapādaśiṣyena śrī-Śaṃkarabhagavatā kṛtā sāṃkhyasaptatiṭīkā samāptā | śrīsarasvatyai namaḥ śrīkṛṣṇāya namaḥ ||

Text of the Tattvakaumudī begins:hariḥ śrīgaṇapataye namaḥ avighnam astu ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajās sṛjamānān namāmaḥ ajā ye tāñ juṣamāṇā bhajanto jahaty enāṃ bhuktabhogān numas tān |

It ends (f.40): iti śrī-Vācaspatimiśraviracitā sāṃkhyasaptatiṭīkā samāptaḥ || kumudānīva cetāṃsi bodhayanti satāṃ sadā śrī-Vācaspatimiśrāṇāṃ kṛti syāt tatvakaumudī || akṣaraṃ yat paribhraṣṭaṃ mātrāhīnan tu yat bhavet kṣantum arhanti vidvāṃsaḥ kasya nāsti vyatikramaḥ || śrīgurubhyo namaḥ || || || ||

Text of the fragment begins (f.41): te vidhāsyati alam utkaṇṭhayā tavety upadeśe tuṣṭiḥ sākālākhyogha ucyate yā tu na kālān nāpy upādānāt prakṛter vivekakhyātir api tu bhāgyā deva ata eva madālasāpatyāni bālāni mātur upadeśamātrā devavivekakhyātimanti muktāni babhūvuḥ etc.

Text of the Tarkasaṃgrahadīpikā begins: hariḥ śrīgaṇapataye namaḥ avighnam astu viśveśvaraṃ sāṃbamūrttiṃ praṇipatya girāṃ guruṃ ṭīkāṃ śiśuhitāṃ kurve tarkssa[ṃ]grahadīpikāṃ | etc.

It ends: ity Aṇṇaṃbhaṭṭopāddhyāyakṛtatarkkasaṃgrahadīpikā samāptā || || śrīmahātripurasundaryai namaḥ || etc. (Date etc. in Malayalam language).

Text of the Tarkasaṃgraha begins: hariḥ śrīgaṇapataye namaḥ avighnam astu nidhāya hṛdi, etc.

It ends: Kāṇādanyāyamatayor bālavyutpattisiddhaye Aṇṇaṃbhaṭṭena viduṣā racitas tarkkasaṃgrahaḥ tarkkasaṃgrahas samāptaḥ || śrī-Vedavyaāsāya namaḥ śrīgurave namaḥ.

For more extensive quotations from some texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.201-203. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.