visit: royalasiaticsociety.org

[South Indian Sanskrit MS 149, Whish MS 151] Dakṣayajñaprabandha


Dakṣayajñaprabandha

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 or 8 lines on a folio.

Manuscript consists of the following texts: 1. the Abhijñānaśakuntalā by Kālidāsa, in 7 Acts; 2. the Dakṣayajñaprabandha, a poem; 3. an unidentified fragment.

Text of the Abhijñānaśakuntalā begins: hariḥ śrīgaṇapataye namaḥ nāndyante tataḥ praviśati sūtradhāraḥ yā sraṣṭus sṛṣṭir ādyā vahati vidhihutaṃ yā havir yā ca hotra [read hotrī] ye dve kālaṃ vidhatta śrutiviṣayaguṇā ya sthitā vyāpya viśvaṃ yāṃ āhus sarvabhūtaprakṛtir iti yayā prāṇinaḥ prāṇavantaḥ pratyakṣābhiḥ prapannas tanubhir avatu vas tābhir aṣṭābhir īśaḥ | ….. abhirūpabhūyiṣṭhā pariṣad eṣā adya khalu Kālidāsagrathitavastunā navena nāṭakenopasthātavyam asmābhiḥ | etc.

It breaks off (f.109b) with: api ca | tava bhavatu viḍaujāḥ prājyavṛṣṭi[ḥ] prajāsatatayajñas [sic] svarggiṇo bhāvaayālaṃ yugaśataparivarttā. (Verse 193 in Böhtlingk’s edition).

Text of the Dakṣayajñaprabandha begins: hariḥ śrīgaṇapataye namaḥ avighnam astu śrīmatkailāsaśaile sakalagaṇacamūcakrasaṃpūrṇṇasānau sānandaṃ pārijātaprasavasulabhilān [?] mānayan mandavātān pratyagrapremahṛdyām aniśam anusaran dakṣajāmikṣu[?] cāpakrīḍābhedair anaiṣīt kamapi sa samayaṃ somalekhākalāpaḥ || 1 ||

It ends (f.20): sadyas saṃprāpya satrakṣitim anumiḻitāṃ prākṛtaiḥ prāptajīvaiḥ datvā rudrasya bhāgaṃ vidhivad avahitās satraśeṣaṃ samāpya svasthā svaṃ svan nivāsaṃ prayayur atisukhas sopi dakṣo babhūva || iti dakṣayajñaprabandhaṃ samāptaṃ || || ||

Text of unidentified fragment begins: hariḥ śrīgaṇapataye namaḥ avighnam astu sākaṃ rājā sagarbhyais samayajalanidhiṃ dustaraṃ sādhu tīrtthā[read tīrtvā?] nirmmukto vaktrarandhrād vidhur iva tamaso bhāsamāno nitāntaṃ pāṇiṃ pārtthātmajenātbhutabhujamahasā grāhayann uttarāyās santuṣyan bandhuvarggais saha śamanasuto mātsyapuryāṇy avātsīt | etc.

It ends: mātṛvācam acirān niśamya padatārit[?]vīṇihanamaskaric[?] cādareṇa nijasodarañ ca samudaṃ praṇamya śamanātmajaṃ yātudhānaparameṣakollupatināśumārutasutan teḻi[?] * ādi devacaraṇāravindamakakān vila * [?] * karutībhinān || ||

For more extensive quotations and folio numbers of ends of chapters of the Abhijñānaśakuntalā, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.205-7. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.