visit: royalasiaticsociety.org

[South Indian Sanskrit MS 150, Whish MS 152] Tantrasamuccaya


Tantrasamuccaya

Language – Sanskrit

Date – [1800?]
Palm leaf; generally 9 lines on a folio.

Manuscript consists of the text of the Tantrasamuccaya.

Text begins: hariḥ śrīgaṇapataye namaḥ avighnam astu śrīgurave namaḥ | śrīmatṣaṭguṇasaṃbhṛtaṃ vapur adhiṣṭhāyānugṛhṇāti yaḥ śraddhābhaktipavitratopaharaṇai svāraṃbhabhūkārukaiḥ pūrṇṇānandarasānubhūr ativisādān[?] tarppito yajvanas tan devaṃ nnigamāgamādyadhigataṃ nityaṃ samārādhnuyāḥ [?] | gurudivākarabhadrakaṭākṣarusphuritahṛ[t]kamalodarasaṃbhṛtaḥ likhitāsmy atha tantrasamuccayaḥ, etc.

F.103: iti tantrasamuccaye rahasyāgamasāraḥ paṭalaḥ samāpi ṣaṣṭhaprakṛtiṭa [sic] kṛtapādapīṭhapratimāvārakapīṭhikā pratiṣṭhaḥ ||

F.144: iti tantrasamuccaye samudyatghaṭasaṃkhyāparikalpanāprakāraḥ paṭalaḥ kalaśaprasādhanaitatsnapanākhyāndavaroṣṭa samāptaḥ ||

It ends: balipīṭhamahāddhvajādijīttena vihitair ddevaviśuddhyavasrutais tatsuliśoddhya [sic] || || || || || iti saṃntrasamuccyeye samāptaḥ | [sic] etc. [Date in Malayalam language].

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.207. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.