visit: royalasiaticsociety.org

[South Indian Sanskrit MS 152, Whish MS 155] Amarakośodghāṭana


Amarakośodghāṭana

Language – Sanskrit

Date – [1800?]
Palm leaf; from 10 to 12 lines on a folio.

Winternitz notes that the manuscript was probably copied for C. M. Whish in the early 19th century.

Manuscript consists of the following texts: the Amarakośodghāṭana, a commentary on Amarasiṃha’s Nāmaliṅgānuśāsana, by Kṣīrasvāmin, not quite complete; 2. the Campubhārata, by Mānaveda, Stabakas I-VI.

Text of the Amarakośodghāṭana begins: hariḥ śrīgaṇapataye namaḥ avighnam astu śrīgurubhyo namaḥ diśyāc chivāni śivayos tilakāyamānaṃ gorocanārucilalāṭavilocanaṃ vaḥ anyonyagāḍhapariraṃbhanipīḍanena piṇḍībhavan bahir iva sphuṭitonurāgaḥ | adyāpy abhinnamudro yortthārtthibhir Amarakośa eṣa budhāḥ utpāṭyate yathecchaṃ gṛhṇīddhvan nāmaratnāni |

F.21b: ity Amarakośotghāṭane śabdādivarggas saṃpūrṇṇaḥ ||

F.107: ity Amarakośotghāṭane vaiśyavarggas saṃpūrṇṇaḥ ||

F.113: iti śrī-Kṣīrasvāmyutprekṣite Amarakośotghāṭane bhūmyādikāṇḍo dvitīyaḥ | śūdravarggas saṃpūrṇṇaḥ ||

F.128: ity Amarakośotghāṭane saṃkīrṇṇavarggas saṃpūrṇṇaḥ ||

It breaks off (f.137b) with: śaradi bhavaś śaradaḥ | lakṣaṇayābhinavaḥ | adhṛṣṭopratibhaḥ || śuddho varṣā ca | vidvatsupragalbhau viśāradau | vigataś śāradopratibhatvan doṣosya viśāradaḥ || || || See Amarakośa III, 3, 94.

Text of the Campubhārata begins: hariḥ śrīgaṇapataye namaḥ avighnam astu | lakṣmīm ātanutāt sa vo munivaro Vyāsābhidhānoniśaṃ yaḥ prāleyagirāv Apāntaratamorūpeṇa nityan tapaḥ tanvānasya kalāharer avikalā lokopakārodyatād rāg asyandata bhāratāmṛtajharī yasyeyam [āsye yam] āsyendutaḥ | 1 |

F.7: iti śrī-Mānavedaviracite caṃpubhārate prathama stabakaḥ ||

It ends: iti śrī-Mānavedaviracite caṃpubhārate ṣaṣṭha stabakaḥ || || atha bhūpatir atbhutāvadānaṃ guṇasaṃrañjitasarvajīvalokaṃ yuvarājapade yuvānam enaṃ bharatam modabharāñcitobhyaṣiñcat | 1 ||

For more extensive quotations from the beginning of both texts, see Winternitz catalogue entry.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.209-210. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. For the Amarakośodghāṭana, see also Aufrecht in Z. D. M. G. XXVIII (1874) pp.103-, and A. C. Burnell ‘Classified index to the Sanskrit MSS. in the Palace at Tanjore (London, 1880), p.45; for the Campubhārata, cf. ‘Mānavedacampu’, ‘Catalogue catalogorum’ by Th. Aufrecht (Leipzig, 1891), p.451.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.