visit: royalasiaticsociety.org

[South Indian Sanskrit MS 154, Whish MS 159] Prākṛtarūpāvatāra


Prākṛtarūpāvatāra

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 or 8 lines on a folio; some folios damaged by insects.

Manuscript consists of the text of the Prākṛtarūpāvatāra, a Prākṛt grammar, by Siṃharāja, son of Samudrabandhayajvan.

Text begins: hariḥ śrīgaṇapataye namaḥ avighnam astu antarāyāndhatamasaviddhvaṃsanavibhākaraṃ daityavartmopamarddenduṃ vande karimukham mahaḥ [read aham?] | uttarābhimukhā bhaktā yasya vācaspatāv api bhajāmi bhāgadheyan taṃ prasannaṃ dakṣiṇāmukhaṃ | setuṃ vyākhyānarūpaṃ gahanam akṛta yaś śāstrasāhityasindhor buddhyā baddhvā yathārtthāṃ vyaracayata nijāṃ sindhubandhetisaṃjñāṃ natvā taṃ yāyajūkaṃ nigamavidhividaṃ tātam asya prasādād vyaktaṃ rūpāvatāraṃ viracayati mitaṃ Siṃharāṭ prākṛtīyaṃ | iha prākṛtaśabdās tridhā | saṃskṛtasamās saṃskṛtabhavā deśyāś ceti | etc.

F.13: ity ajantāḥ pulliṃgāḥ parisamāptāḥ || athājantā strīliṃgā ucyante |

F.72b ends: yuṣmadādibhyaḥ parasya chasya ḍidāro bhavati | tuhmārā | ahmārā | anyādṛśasyānnā irāvarā isau ||

F.73-75 are omitted.

It ends on f.76: –**** [damaged folio] ssagṛhṇau dṛśigrahoḥ | vassadi | gṛhṇādi || || iti sakalavidyāviśāradasya Samudrabandhayajvanas sūnunā Siṃharājanāmadheyena viracite prākṛtarūpāvatāre śaurasenyādivibhāgas samāptaḥ ||

South Indian Sanskrit/ Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.212-213. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also Pischel, ‘Grammatik der Prakrit-Sprachen’ (Bühler’s Grundriss I, 8), (Strassburg, 1900), p.42-

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit.