visit: royalasiaticsociety.org

[South Indian Sanskrit MS 156, Whish MS 162] Śivadharmottara


Śivadharmottara

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a folio; folios numbered by akṣaras.

Manuscript consists of the text of the Śivadharmottara, in 12 Adhyāyas.

Text begins: hariḥ śrīgaṇapataye namaḥ | avighnam astu | jñānaśaktidharam śāntaṃ kumāraṃ śaṃkarātmajam devā ** danam skandam Agastyaḥ paripṛcchati bhagavan darśanāt tubhyam antyajasyāpi saṃgatiḥ saptajanmasu vipratva[ṃ] svarggāt bhraṣṭasya jāyate yenāsi nātha bhūtānām sarveṣām anukampakaḥ atas sarvahitan dharmaṃ saṃkṣepāt prabravīhi me dharmā bahuvidhā devyai devena kathitāḥ kila te ca śrutās tvayā sarve pṛcchāmi tvām ahan tataḥ kimpradhānāś śive dharmāś sivavākyañ ca kīdṛśam liṃgerccitaś śivaḥ kena vidhinā samprasīdati vidyādānañ ca dānānām sarveṣām uttamaṃ kila tac ca śrutau dvijendrāṇān nānyeṣām samudāhṛtam tat puṇyam sarvavarṇānāñ jāyate kena karmaṇā, etc.

F.8b: iti śivadharmottare goṣaḍaṃgavi[dhi]r nnāma prathamoddhyāyaḥ |

F.25b: iti śivadharmottare vidyārogyastutir nnāma dvitīyoddhyāyaḥ ||

F.74b: iti … pāpagativiśeṣo nāma saptamoddhyāyaḥ ||

F.97: iti … svargginārakicihnāddhyāyo nāma ||

F.112: iti … prāyaścittavidhir nnāma ekādaśoddhyāyaḥ ||

It ends: iti śivadharmottare skanda[ḥ]prokte śivāgame gomāhātmyan nāma dvādaśoddhyāyaḥ || śivadharmottaram samāptam || namaś śivāya ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.214. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Catalogue catalogorum’ by Th. Aufrecht (Leipzig, 1891, 1896), p.649.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.