visit: royalasiaticsociety.org

[South Indian Sanskrit MS 157, Whish MS 163] Ānandalaharī


Ānandalaharī

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 lines on a folio; folios numbered by akṣaras.

Manuscript consists of the following texts: 1. a fragment of the Bhagavadgītā, breaking off at the beginning of the 14th Adhyāya (verse 14), followed by some unidentified fragments of other works; 2. the Ānandalaharī by Śaṅkarācārya.

Text of the Bhagavadgītā begins: śrīgaṇapataye namaḥ avighnam astu | Dhṛtarāṣṭra uvāca | dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ māmakāḥ pāṇḍavāś caiva kim akurvata Sañjaya | Sañjaya uvāca | dṛṣṭvā tu pāṇḍavānīkaṃ vyūḍhan Duryodhanas tadā ācāryam upasaṃgamya rājā vacanam abravīt | etc.

F.4b: iti śrībhagavatgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde arjjunaviṣādayogo nāma prathamoddhyāyaḥ ||

The 13th Adhyāya ends f.52. Then follows: śrībhagavān | paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānam uttamaṃ ya[j] jñātvā munayas sarve parāṃ siddhim ato gatāḥ etc.

F.52b ends: pravṛddhe tu pralayaṃ yāti dehabhṛt tadottamavidā[ṃ] lo.

Then follow various fragments. For details, see Winternitz catalogue entry.

Text of the Ānandalaharī begins: śrīgaṇapataye namaḥ avighnam astu śivaś śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ na ced evan devo na khalu kuśala spanditum api atas tvām ārāddhyāṃ hariharaviriñcādibhir api praṇantuṃ stotuṃ vā katham akṛtapuṇyaḥ prabhavati | 1 |

It ends: pradīpajvālābhir ddivasakaranīrājanavidhis sudhāsūteś candropalajalalavair argghyaracanā svakīyair aṃbhobhis salilanidhisauhityakaraṇan tvadīyābhir vāgbhis tava janani vācāṃ stutir iyaṃ | 103 || yā kaṇṭhanāḻakabaḻīkṛtakāḻakūṭacchāyeva visphurati vakṣasi candramauleḥ sā me samastaduritāni kaṭākṣamālā tucchīkarotu tuhinācalakanyakāyāḥ ||

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.214-216. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. For the Ānandalaharī, see also Haeberlin’s Kāvyasaṃgraha, pp.246-.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.