visit: royalasiaticsociety.org

[South Indian Sanskrit MS 159, Whish MS 165] Commentaries on the Tṛptidīpa, Kūṭasthadīpa (Tātparyadīpikā), and Dhyānadīpa, parts of the Pañcadaśī


Commentaries on the Tṛptidīpa, Kūṭasthadīpa (Tātparyadīpikā), and Dhyānadīpa, parts of the Pañcadaśī

Language – Sanskrit

Date – [1800?]
Palm leaf; 13 lines on a folio.

Manuscript consists of the commentaries on the Tṛptidīpa, Kūṭasthadīpa (Tātparyadīpikā), and Dhyānadīpa, parts of the Pañcadaśī, by Rāmakṛṣṇa, the pupil of Bhāratītīrtha and Vidyāraṇya. See also RAS Whish MS 59 / South Indian Sanskrit MS 58, and Whish MS 81(2) / South Indian Sanskrit MS 81(2).

Text begins (f.38): vedārtthasya prakāśena tamo hārddaṃ nivārayan pumartthāṃś caturo deyād vidyātīrtthamaheśvaraḥ | natvā śrī-Bhāratītīrtha-Vidyāraṇyamunīśvarau kriyate tṛptidīpasya vyākhyānaṃ gurvanugrahāt | tṛptidīpākhyaṃ prakaraṇam ārabhamāṇa śrī-Bhāratītīrthagurus tasya śrutivyākhyānarūpatvād vyākhyeyāṃ śrutim ādau paṭhati | ātmānañ ced vijānīyād ayam a + iti pūruṣaḥ, etc.

F.63b: iti śrīparamahaṃsaparivrājakācāryya-śrī-Bhāratītīrtha-Vidyāraṇyamunivaryyakiṃkareṇa Rāmakṛṣṇākhyaviduṣā viracitā tṛptidīpikā vyākhyā samāptā || śubham astu || natvā śrī-Bhāratītīrtha-Vidyāraṇyamunīśvarau kurve kūṭasthadīpasya vyākhyān tātparyyadīpikāṃ | etc.

F.70: iti … kūṭasthadīpavyākhyā samāptā || || natvā śrī-Bhāratītīrttha-Vidyāraṇyamunīśvarau kriyate ddhyānadīpasya vyākhyā saṃkṣepato mayā | etc.

It breaks off (f.82b) with the words: iti proktaṃ yamenāpi pṛcchate naciketasa iti | uktam arttham upasaṃharati | iha vāmaraṇe vāsya bra.

South Indian Sanskrit / Whish Manuscript Collection.

See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.217-218. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue.

J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836.

Text in Sanskrit; Malayalam script.