visit: royalasiaticsociety.org

[South Indian Sanskrit MS 163, Whish MS 174] Bhāṣāpariccheda


Bhāṣāpariccheda

Language – Sanskrit

Date – [1800?]
Palm leaf; 10 lines on a folio. Manuscript consists of the Bhāṣāpariccheda, by Viśvanātha Pañcānana Bhaṭṭācārya, followed by the author’s own commentary Siddhāntamuktāvalī. Winternitz notes that there is an entry by C. M. Whish dated 1828, and he thinks the manuscript is probably not much older. Text begins: –** śrīgaṇapataye namaḥ avighnam astu śrīgurubhyo namaḥ | nūtanajaladhararucaye gopavadhūṭidukūlacorāya | tasmai kṛṣṇāya namas saṃsāramahīruhasya bījāya dravyaṃ guṇas tathā karmma sāmānyaṃ saviśeṣakaṃ samavāyas tathābhāvaḥ padārtthās sapta kīrttitāḥ || 2 | kṣityaptejomarudvyomakāladigdehino manaḥ | dravyāṇy atha guṇā rūpaṃ raso gandhas tataḥ paraṃ || 3 | sparśas saṃkhyā parimitiḥ pṛthaktvañ ca tataḥ paraṃ | saṃyogaś ca vibhāgaś ca paratvañ cāpa[ra]tvakaṃ | 4 | etc. F.6b: iti paribhāṣāparicchedas samāptaḥ || It ends: iti śrīmahopāddhyāya-Pañcānanabhaṭṭācāryya-viracitā siddhāntamuktāvalī samāptā || hariḥ om śrīgurubhyo namaḥ || South Indian Sanskrit / Whish Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.221. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836. Text in Sanskrit; Grantha script