visit: royalasiaticsociety.org

[South Indian Sanskrit MS 171, Whish MS 183] Durgāṣṭaka


Durgāṣṭaka

Language – Sanskrit

Date – [1800?]
Palm leaf; 8 lines on a folio. Manuscript consists of three Stotras: 1. the Durgāṣṭaka (ff.1-2); 2. the Hastāmalaka (ff.2b-3); 3. the Mantrākṣaramālā (ff.3b-10b). Text begins: hariḥ mātar mme madhukaiṭabhaghni mahiṣaprāṇāpahārodyame helānirmmitadhūmralocanavadhe he caṇḍamuṇḍārddini niśśeṣīkṛtaraktabījanidhane nitye nisuṃbhāvahe suṃbhaddhvaṃsini saṃharāśu duritaṃ durgge namas teṃbike | 1 | traiva[r]ṇyānāṃ guṇānāṃ anusaraṇakalākeḻinānāvatārais trailokyās trāṇaśīlāṃ danujakulavanīvahnikīlāsalīlāṃ devīṃ saccinmayīn tāṃ vipulitavinamatsatrivarggāpavarggāṃ durggāṃ devīṃ prapadye śaraṇam aham aśeṣāpadunmūlanāya | 2 | The Durgāṣṭaka ends (f.2): etat santaḥ paṭhantu stavam akhilavipatjjyālatūlānalābhaṃ hṛnmohaddhvāntabhānupratimam amitasaṃkalpakalpadrukalpaṃ daurggaṃ daurggatyaghorātapatuhinakaraprakhyam auho[?]gajendraśreṇīpañcāsyadeśyaṃ suvipulabhayakālāhitārkṣyaprabhāvaṃ | śrīdevyai namaḥ | Text of the Hastāmalakam (f.2b) begins: hariḥ nimittaṃ manaścakṣurādipravṛttau nirastākhilopādhir ākāśakalpaḥ ravir llokaceṣṭānimittaṃ yathā yas sa nityopalabdhisvarūpoham ātmā | 1 | It ends (f.3): tathā cañcalatvaṃ tathāpīha viṣṇau | iti hastāmalakaḥ || See RAS Whish MS 64(6) / South Indian Sanskrit MS 63(6). Text of the Mantrākṣaramālā begins (f.3b): hariḥ kallolollasitāmṛtābdhilaharīmaddhye virājanmaṇidvīpe, etc. See RAS Whish MS 42(2) / South Indian Sanskrit MS 43(3), and RAS Whish MS 110B(5) / South Indian Sanskrit MS 112(5) It ends (f.10b): śrīmantrākṣaramālayā girisutāṃ yaḥ pūjayec cetasā sandhyāsu prativāsaraṃ suvihitaṃ tasyāmalasyācirāt cittāṃbhoruhamaṇḍape girisutānṛttaṃ vidhatte sadā vāṇīvaktrasaroruhe jaladhijāgehe jaganmaṃgalā | [Then follow some lines in Malayalam language]. South Indian Sanskrit/ Whish Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.228-229. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836. Text in Sanskrit; Malayalam script.