visit: royalasiaticsociety.org

[South Indian Sanskrit MS 178, Whish MS 193] Taittirīya-Brāhmaṇa


Taittirīya-Brāhmaṇa

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 lines on a folio. Manuscript consists of the Taittirīya-Āraṇkaya and Āraṇya-Kāṭhaka (i.e. Taittirīya-Brāhmaṇa III, 10-12). Winternitz notes that the arrangement of the Prapāṭhakas differs from that in Rājendralāla Mitra’s edition, and Prapāṭhakas VIII and IX are missing, just as in the Drāviḍa text, described by A. C. Burnell in ‘Classified index to the Sanskrit MSS. in the Palace at Tanjore (London, 1880), p.8b. See also H. Lüders ‘Vyāsa-Śikṣā’ p.61 note. For a comparison table between this MS. and Rajendralāla Mitra’s edition, see Winternitz catalogue entry, p.235. Text begins: bhadraṃ karṇebhiś śruṇuyāma devāḥ | etc. The 1st Prapāṭhaka ends f.20b, the 2nd P. f.28b. The 3rd P. ends (f.36b): suvarṇaṃ sahasraśīrṣābhyo bharttā harin taraṇir āpyāyasveyuṣṭe ye jyotiṣmatīṃ prayāsāya cittam ekaviṃśatiḥ | cittiś śiṃgīnikośyābhyāṃ || hariḥ om || śrīkṛṣṇārpaṇam astu || vāsudevārpaṇam astu on tat sat || Then follows: pareyivāṃsaṃ pravato mahīr anu bahubhyaḥ panthām anapaspaśānaṃ | etc. which is the 6th Prapāṭhaka in Rājendralāla Mitra’s edition. It ends (f.45): om utsṛjata || vadhiṣṭha dve ca || 12 || pareyuvāṃsam ajobhāgaś catuṣcatvāriṃśat | …… apaśyāmā pṛṇīhi dvādaśa dvādaśā | pareyivāṃsam āyātvotās te saptaviṃśatiḥ | pareyuvāṃsam om utsṛjata || hariḥ oṃ | … śubham astu || Then follows Prapāṭhaka VII ending f.54b, and this is followed by P. X, which begins (f.55): aṃbhasy apāre bhuvanasya maddhye nākasya pṛṣṭhe mahato mahīyān | etc. It ends (f.69): mahimānam ity upaniṣat || 64 | aṃbhasi bhūr agnaye bhūr annaṃ bhūr agnaye ca pāhi no …… (f.69b) tasyaivaṃ viduṣaś catuṣṣaṣṭiḥ || aṃbhasi vṛṣā haṃsas sarvo vai rudra āyātu śraddhāyān tat puruṣa ya pṛthivyaikānnāśītiḥ || aṃbhasīty upaniṣat || śrīkṛṣṇārpaṇam astu | … śrīgurubhyo namaḥ || Then follow Prap. IV, ff.70-84, and P. V, ff.85-103, which ends as follows: devā vai satraṃ yajñaparur antas tejasaivāsminn ācchṛṇatti svāhā marutbhir ṛtubhya evādhīyantovekṣante pāṃkto yajñas tābhya evainaṃ yajñaṃ rakśāṃsi jighāṃsanti tat sāmnaḥ payo vācyeva vācan dadhāti tasmād idaṃ śatottarañ caturdaśa | hariḥ om || Then follows the Kāṭhaka, i.e. Taittirīya-Brāhmaṇa III, 10-12 (ff.104-130). It ends (f.130): tubhyam saptapañcāśat | tubhyam om || hariḥ om | śubham astu | idam āraṇakāṭhaka samāptam || hariḥ oṃ || tubhyan tapasā tāvā etā hiraṇyan dadāti sarvā diśas tapa āsīt saptapañcāśat || śrīgurubhyo namaḥ etc. South Indian Sanskrit / Whish Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.234-236. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836. Text in Sanskrit; Grantha script; the same hand as RAS Whish MS 192 / South Indian Sanskrit MS 177.