visit: royalasiaticsociety.org

[South Indian Sanskrit MS 181, Sanskrit MS 1] Hastigirimāhātmya


Hastigirimāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; from 5 to 7 lines on a folio. Manuscript consists of the Hastigirimāhātmya from the Brahma-Purāṇa, Adhyāyas 1-15. According to Th. Aufrecht ‘Catalogue codicum manuscriptorum Bibliothecae Bodleianae Pars Septima, Codices Sanscriticos completes’ (Oxonii, 1864) p.30a, it belongs to the Brahmāṇḍa-Purāṇa. Text begins: Bhrugur uvāca | bhagavan muniśārdūla varṇāśramasamāśrayāḥ | ākhyātā bahavo dharmmā bhavatā me sanātanāḥ | utpattiḥ kathitā dhātur viṣṇunābhisaroruhāt | devata * ryyan [a piece of the first folio is broken off, one akṣara being lost in each line] narāṇāñ ca saṃbhavaḥ kathitas tvayā | dharmmārtthakāmamokṣāṇāṃ svarūpañ ca yathātathaṃ | dehināṃ karmmabandhaś ca taddhetuś ca suvismṛtaḥ | pradhānapuṃsor ajñeyo svarūpañ ca [sa]mīritaṃ | vidyāvidye ca kathite lokabhedāś ca vismṛtāḥ | puṇyakṣetrāṇi sarvāṇi kathitāni samagrataḥ | nagarāṇi ca puṇyāṇi viśeṣeṇa mahītale | sāḻagrāmaṃ kurukṣetraṃ tathā badarikāśramaṃ | etc. F.5: iti śrībrāhme purāṇe Bhrugu-Nāradasaṃvāde śrīhastigirimāhātmye prathamoddhyāyaḥ || F.19: iti śrībrāhme purāṇe Bhrugu-Nāradasaṃvāde śrīhastagirimāhātmye ahaṃkāranirūpaṇe hiraṇyagarbhavibudhasaṃvādo nāma pañcamoddhyāyaḥ || F.23: iti … guṇatrayavibhāgo nāma ṣaṣṭhoddhyāyaḥ || F.25b: iti … bhagavatprādurbhāvo nāma saptamoddhyāyaḥ || F.33: iti … aśvamedhāvabhṛtho nāma navamoddhyāyaḥ || F.43: iti … dvijabharadvājasaṃvādo nāma dvādaśoddhyāyaḥ || F.47: iti … apsarogaṇavipralaṃbho nāma trayodaśoddhyāyaḥ || F.50: iti … mṛkaṇḍugajendrasaṃvādo nāma cadurdaśoddhyāyaḥ || F.52b ends: yakṣasaṃghaiś ca munibhir gandharvaiś ca niṣevitaṃ | sa praviśya saromaddhye kautūhalasamanvitaḥ | dadarśa paramaprītaś śobhitan nirmmalodakam | The end of the work is lost. The last folio does not belong to it. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.238-239. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.