visit: royalasiaticsociety.org

[South Indian Sanskrit MS 183, Sanskrit MS 3] Viśvaguṇādarśa


Viśvaguṇādarśa

Language – Sanskrit

Date – [1800?]
Manuscript consists of the Viśvaguṇādarśa, by Veṅkaṭācāryayajvan, son of Raghunāthāryadīkṣita. Text begins: śrīrājīvākṣavakṣasthalanilayaramā hastavāstavyalolallīlā[bjā]n niṣpatantī madhuramadhujharī nābhipadme murāreḥ | astokaṃ lokamātrā dviyugamukhaśiśor ānaneṣv arpyamāṇaṃ śaṃkhaprānte na divyaṃ paya iti vibudhaiś śaṃkyamānā punātu | kāñcīmaṇḍalamaṇḍanasya makhinaḥ karṇāṭabhūbhṛtguros tātāryyasya digantakāntayaśaso yaṃ bhāgineyaṃ viduḥ | astokāddhvarakarttur Appayaguror asyaiṣa vidvanmaṇeḥ putra śrī-Raghunāthadīkṣitakaviḥ pūrṇo guṇair edhate | 2 | tatsutas tarkavedāntatantravyākṛticintakaḥ | vyaktaṃ viśvaguṇādarśaṃ vidhatte Ve[ṅ]kaṭāddhvarī | padyaṃ yady api vidyate bahu satāṃ hṛdyaṃ vigadyan na tarka [read tad?] gadyañ ca pratipadyate na vijahat padyaṃ budhā svādyatāṃ | It ends: jayatu nigamavartmanis sapatna [reada -tnāñ] jayatu jayāya murārir añjanādrau | jayatu jagati lakṣmaṇāryyapakṣo jayatu vacaś śrutimaulideśikānāṃ | prakāśadoṣapracurepy amuṣmin granthe madīye karuṇānubandhāt | prasādavanto na kṛśānavantu paran tu viśvāvasavantu santaḥ | ślo | 575 | ga | 222 ||| iti śrīmad-Ātreyānvaya-Raghunāthāryyadīkṣitatanayasya śrīnivāsakṛpātiśayasuviditanayasya Sītāṃbāgarbhasaṃbhavasya śrīmatkāñcīnagaravāstavyasya Veṃkaṭācāryyayajvanaḥ kṛtiṣu viśvaguṇādarśākhyañ caṃbu [sic] saṃpūrṇaṃ || hariḥ om || For a more extensive quotation from the beginning of the manuscript, see Winternitz catalogue entry. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.240-241. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. See also ‘Catalogue codicum manusrirptorum Bibliothecae Bodleianae Pars Septeima, Codices Sanscriticos completes’ by Th. Aufrecht (Oxonii, 1864), p.150 (No.319). Provenance unknown. Text in Sanskrit; Grantha script.