visit: royalasiaticsociety.org

[South Indian Sanskrit MS 184, Sanskrit MS 4] Brahmakaivarta-purāṇa. Madhyārjunamāhātmya


Brahmakaivarta-purāṇa. Madhyārjunamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; from 6 to 8 lunes on folio. Manuscript consists of the following texts: 1. the Madhyārjunamāhātmya from the Skanda-Purāṇa (ff.1-79) and Uparibhāga of the same (f.80-145); the Madhyārjunamāhātmya from the Brahmakaivarta-Purāṇa (ff.146-160); 3. the Madhyārjunamāhātmya from the Liṅga-Purāṇa (ff.161-176). Text of the Madhyārjunamāhātmya from the Skanda-Purāṇa begins: śrīgaṇeśāya namaḥ | advaitadantam ahirājakṛtopavītam akhaṇḍalādivibudhair abhivanditāṃghriṃ | āpannakalpatarum ādṛtahastirūpam ānandavarddhanam ahaṃ śivayor nnamāmi | śrīkaṇṭhaṃ varadaṃ vande śrīdharādrumareḍitaṃ | dhārayantaṃ viyannadyā samaṃ mūrddh[a]ni sudhākaraṃ | suprasannamukhāṃbhojaṃ suvarṇacitivigrahaṃ | gaurīsakham anādyan taṃ bhajehaṃ jagadīśvaraṃ | om ṛṣayaḥ | śrutāni puṇyasthānāni tīrtthāni vividhāni ca | etc. Part I ends (f.79): iti śrīskānde purāṇe maddhyārjjunamāhātmye triṃśoddhyāyaḥ || maddhyārjjunamāhātmyaṃ saṃpūrṇaṃ | śrīmaddhyārjjuneśvarāya namaḥ | ājñāgaṇeśvarāya namaḥ | śrīdakṣiṇāmūrttaye namaḥ || hariḥ om avighnam astu . Part II begins (f.80): mahāgaṇapataye namaḥ | śrī-Śaunakaḥ | nadīnadapurāṇajña tīrtthavaibhavakovida | śrutaṃ śaivarahasyam me tvattas sāṃgam mahāmate | gamanāgamanañ caiva maddhyārjjunapateḥ prabhoḥ | It ends (f.145b): iti śrīskāndapurāṇe Sūtaśaunakasaṃvāde uparibhāge kṣetravaibhavakhaṇḍe śrīmanmaddhyārjjunamāhātmye kalyāṇatīrtthaśikharātrivaibhavanirūpaṇan nāma dvipañcāśoddhyāyaḥ || śrīmahāmaṃgaḻamūrttaye namaḥ | śrībṛhatkūcāṃbānāyakīsametaśrīmahāliṃgamahāmūrttaye namaḥ || Text of the Madhyārjunamāhātmya-Purāṇa from the Brahmakaivarta-Purāṇa begins (f.146 = 1): śrīmahāgaṇapataye namaḥ | Nārado munivaryas tu kadācit caurānanaṃ | pādamūlam upāśritya vavande pitaraṃ svakaṃ | sabhāyām mānito bhūtvā brahmaṇā patmayoninā | upaviśyāsane divye sarvadevais supūjitaḥ | dṛṣṭvā munir brahmasabhāṃ mūrttāmūrttajanai[r] vṛtāṃ | etc. It ends (f.160b = 15b): iti śrībrahmakaivarttapurāṇarahasye śivavaibhavakhaṇḍe brahmanāradasaṃvāde śrīmanmaddhyārjjunamāhātmye ṣaṣṭhoddhyāyaḥ || Text of the Madhyārjunamāhātmya-Purāṇa from the Liṅga-Purāṇa begins (f.161 = 16): śrīmahāgaṇapataye namaḥ | naimiśe nimiṣakṣetre Śaunakādyā maharṣayaḥ | dvādaśābdakratuvaraṃ cakruḥ kailāsahetave | tadāyāto mahāpūjyaḥ Sūtaḥ paurāṇikottamaḥ | śivasaṃkīrttanaṃ kurvan tripundrāṃkitadehavān | etc. It ends (f.176b – 31b): iti śrīmalliṃgapurāṇe nāgaramaddhyamakhaṇḍe Sūtaśaunakasaṃvāde śrīmanmaddhyārjjuneśvaramāhātmye pañcamoddhyāyaḥ || śrībṛhatkūcāṃbāsametaśrīmahāliṃgamahāmūrttaye namaḥ || hariḥ | om | For more extensive quotations from these texts, see Winternitz catalogue entry. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.241-243. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.