visit: royalasiaticsociety.org

[South Indian Sanskrit MS 186, Sanskrit MS 6] Tulākāverīmāhātmya


Tulākāverīmāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 or 8 lines on a folio. Manuscript consists of the Tulākāverīmāhātmya from the Āgneya-purāṇa, in 31 chapters. For another copy of this work, see RAS South Indian Sanskrit MS 51 / Whish MS 52. Text begins: śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇañ caturbhujaṃ | prasannavadanan dhyāyet sarvavighnopaśāntaye | Dharmmavarmmātha rājarṣir nnicuḻāpuravallabhaḥ | bhūyaḥ papraccha tan natvā Dālbhyaṃ bhāgavatottamaṃ | bhagavan prāṇinas sarve kenopāyena saṃpadaḥ | bhavanti putrān saṃprāpya sukhinaś cirajīvinaḥ | kathaṃ syāt pāpanirhāra śriśe [read śriś ca?] bhaktiḥ kathaṃ bhavet | kena dharmmeṇa santuṣṭo bhagavān bhūtabhāvanaḥ | prasīdati manuṣyāṇāṃ bhuktimuktiphalapradaḥ | viśeṣapāpabhūyiṣṭhe durācāre kalau yuge | pāpanāśo bhavet brahman mahāpātakinopi vā | etat sarvam aśeṣena tava śiṣyasya me vada | iti rājñānusaṃpṛṣṭo bhagavān bhagavatpriyaḥ | babhāṣe Dharmmavarmmāṇaṃ dharmmiṣṭhaṃ brāhmaṇottamaḥ | Dālbhyaḥ | sādhu pṛṣṭam mahārāja bhagavatbhaktivarddhana | yat te manogataṃ śrotuṃ divyāṃ viṣṇukathāṃ śubhāṃ | tasmāt te varṇayiṣyāmi sarvaṃ tatvaṃ yathāmati | asminn artthe purā pṛṣṭo Hariścandreṇa Kuṃbhajaḥ | kurukṣetre munīndrāṇām agrato yad avarṇayat | tat tehaṃ saṃpravakṣyāmi śruṇuṣvāvahitodhunā | etc F.5b: iti śrīmadāgneyapurāṇe tulākāverīmāhātmye prathamoddhyāyaḥ || It ends: iti śrīmadāgneyapurāṇe tulākāverīmāhātmye ekatṛṃśoddhyāyaḥ || evam etat purāvṛttam akhyānaṃ bhadram astu vaḥ | pravyāharata visrabdhāḥ balaṃ viṣṇoḥ pravarddhatāṃ | kāverī varddhatāṃ kāle kāle varṣatu vāsavaḥ | śrīraṃganātho jayatu śrīraṃgaśrīś ca varddhatāṃ | lābhas teṣāñ jayas teṣāṃ kṛtas teṣāṃ parābhavaḥ | teṣāṃ indīvara śyāmo hṛdaye supratiṣṭhitaḥ || hariḥ om || South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.245-246. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.