visit: royalasiaticsociety.org

[South Indian Sanskrit MS 188, Sanskrit MS 8] Kapālīśasthalamāhātmya


Kapālīśasthalamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 5 lines on a folio. Manuscript consists of the Kapālīśasthalamāhātmya from the Utkṛṣṭaśivakṣetraprakaraṇa of the Śaivakoṭirudrasaṃhitā (i.e. Koṭirudrasaṃhitā of the Śiva-purāṇa?) in 10 Adhyāyas, followed by the 27th Adhyāya of the Mayūrapurīmāhātmya from the Kṣetrakāṇḍa of the Skanda-purāṇa. Text begins: kalyāṇaṃ kurutāṃ kaścit karuṇāvaruṇālayaḥ | mayūranagarādhīśo mama nṛttavināyakaḥ | śrīmahāgaṇapataye namaḥ | śrīgaṃdhabaṃdhure sarvapuṣpārāmātiśobhite | caṃpakairaṇḍacāṃvedhaiḥ phanasaiḥ pāṭalair api | vakuḻair vaṃjuḻair devapunnāgais saraḻair api | dhavaiḥ kuṃdaiś ca maṃdārai[s] tathā cāmalakādibhiḥ | kṛtamālai[r] nnaktamālair nnāḻikerādibhis tathā | rasālais tantriṇibhiś ca ciribilvair viśeṣataḥ | viṭapollikhitākāśair viśramamekha[read -megha]maṇḍalaiḥ | paceḻimaphalānammrapakvapuṣpopaśobhitaiḥ | atiśyāmaḻapatrāḻimattayā meghamaṇḍalaiḥ | purā samudrapānena jalābhāvatayā punaḥ tatratyam īśvaraṃ kiñcin munīnāṃ kuṃbhasaṃbhavam | yācituṃ tvarayā ramyaphalapallavapāṇibhiḥ | phalabhārānatai ramyair āgatyāvasthitair iva | etc. F.51b: iti śrīśaivakoṭirudrasaṃhitāyāṃ utkṛṣṭaśivakṣetraprakaraṇe kapālīśasthalamāhātmye daśamoddhyāyaḥ || || śrīr astu || sarvaṃ purāṇaṃ saṃpūrṇaṃ || || sarvalokaikanāthāya padmanetrāya viṣṇave | nīlāṃbhonibhaśyāmavigrahāya namo namaḥ || purā nārāyaṇo devo māyayā mohayan ramāṃ | aṃtardhānagato viṣṇu[r] viśvavyāpī jagadguruḥ | aṃtardhānagataṃ devaṃ vicinvaṃtī vibhuṃ ramā | cacāra pṛthivīṃ sarvāṃ nāpaśyat pu[here begins f.1]ruṣaṃ paraṃ | kāśīṃ gaṃgāṃ prayāgaṃ ca kurukṣetran tu puṣkaraṃ | etc. F.4b: iti skā[ṃ]ndapurāṇe Agastyadilīpasaṃvāde kṣetrakāṇḍe mayūrapurīmāhātmye varṇanaṃ nāma saptaviṃśodhyāyaḥ || For more extensive quotations from the text, see Winternitz catalogue entry. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.247-249. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.