visit: royalasiaticsociety.org

[South Indian Sanskrit MS 189, Sanskrit MS 9] Kumbhaghoṇamāhātmya


Kumbhaghoṇamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; from 5 to 7 lines on a folio. Manuscript consists of the Kumbhaghoṇamāhātmya from the Bhaviṣyat-purāṇa (Madhyamakhaṇḍa), Adhyāyas 97 to 106. Text begins: etat kalyāṇarājīva naḻiṇīmaddhyamandire | kuṃbhaghoṇe śayānasya śārṅgapāṇeḥ praśāsanaṃ | śrī-Nāradaḥ | bhagavan patmasaṃbhūta parāvaravidāṃ vara | parāvarajagatsṛṣṭisthitisaṃhārakāraṇa | varṇitaṃ bhavatā samyak puṇyakṣetrakadaṃbakaṃ | jaṃbūdvīpaviśeṣeṇa varṣe bhāratasaṃjñake | śuśrūṣus tasya māhātmyaṃ kṣetrasya harimedhasaḥ | tatvam ācakṣva bhagavan vistareṇa pitāmaha | iti pṛṣṭo mahātejā viśvasṛg viśvagrāhaṇaḥ | uvāca Nāradāyaiva kṣetramāhātmyam uttamaṃ | brahmā | śruṇu Nārada bhadraṃ te sāvadhānena cetasā | kuṃbhaghoṇasya māhātmyaṃ sarvalokeṣu pūjitaṃ | etc. F.5: iti bhaviṣyatpurāṇekuṃbhaghoṇamāhātmye saptanavatitamoddhyāyaḥ || F.17: iti bhaviṣyatpurāṇe maddhyamakhaṇḍe brahmanāradasaṃvāde kuṃbhaghoṇamāhātmye śatatamoddhyāyaḥ || It ends: iti bhaviṣyatpurāṇe maddhyamakhaṇḍe brahmanāradasaṃvāde kuṃbhaghoṇamāhātmye ṣaṭśatatamoddhyāyaḥ || kuṃbhaghoṇamāhātmyaṃ saṃpūrṇam || om | śrīśārṅgapāṇisvāmine namaḥ || South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.249. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.