visit: royalasiaticsociety.org

[South Indian Sanskrit MS 190, Sanskrit MS 10] Samaṣṭikānanamāhātmya


Samaṣṭikānanamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; generally 7 lines on a folio. Manuscript consists of the Samaṣṭikānanamāhātmya from the Brahmāṇḍa-Purāṇa, Uttarakhaṇḍa, Adhyāyas 1 to 17, incomplete. Text begins: śivāya namaḥ | vande maheśvaran devaṃ vighneśaṃ ṣaṇmukhaṃ guruṃ gaṇeṣān nandimukhyānś ca śivabhaktān mahāmunīn | kadācin naimiśāraṇyamunayas saṃśitavratāḥ | satrayāgaṃ prakurvāṇāś śaivāgamaviśāradāḥ | dṛṣṭvā Sūtaṃ[m] mahātmānaṃ papracchur amitaujasaḥ | śaṃbhoḥ kathāpāto netrā **** pajāyate | punar brūhi maheśasya kathāṃ pāpapraṇāśinīṃ | satkathāśravaṇenaiva cittavairāgyam uttamaṃ | divyajñānañ ca sumahat jāyate pāramaiśvaraṃ | iti pṛṣṭas Sūtayogī karuṇārasaśevadhiḥ | Vyāsaṃ sarvajñam atulaṃ ddhyātvā svāntasaroruhā | F.3b: iti brahmāṇḍapurāṇe brahmanāradasaṃvāde samaṣṭikānanamāhātmye uttarakhaṇḍe prathamoddhyāyaḥ || F.8: iti śrīmatbrahmāṇḍapurāṇe samaṣṭikāntāramāhātmye dvitīyoddhyāyaḥ || F.30b: iti śrībra- samaṣṭikānanamā- navamoddhyāyaḥ || F.56: iti bra- samaṣṭikāntāramā- ṣoḍaśoddhyāyaḥ || It breaks off (f.61b) with the words: laukikair vaidikaiś cāpi kṛtvā stotraśataiś śivaṃ | prārttha[yā]m āsa deveśaṃ harṣagatga[da]yā girā | svāmin mannātha sarvajña śrīmatkaṃpahareti ca | sarve lokāś ca gṛṇhīyur nnāmadheyan tavā[d]bhutaṃ | evaṃ saṃprārtthito devāḥ tathāstv iti tirodadhe | tirohite tadā deve rājā harṣasamanvitaḥ | For a more extensive quotation from the beginning of the text, see Winternitz catalogue entry. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.249-250. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.