visit: royalasiaticsociety.org

[South Indian Sanskrit MS 196, Sanskrit MS 12] Ahīndrapuramāhātmya [etc.]


Ahīndrapuramāhātmya [etc.]

Language – Sanskrit

Date – [1800?]
Palm leaf; from 5 to 8 lines on a folio. Manuscript consists of the following texts: 1. the Kumārarudrasaṃvāda of the Tīrthamāhātmya in the Uttarakhaṇḍa of the Skanda-Purāṇa; 2. the Ahīndrapuramāhātmya in the Brahmanāradasaṃvāda of the Brahmāṇḍa-Purāṇa; 3. the Ahīndrapuramāhātmya of the Jñānakāṇḍa of the Bṛhannāradīya-Mahā-Purāṇa. Text of the Kumārarudrasaṃvāda begins: ṛṣayaḥ | Sūta Sūta mahāprājña purāṇārtthaviśārada | śrutāni sarvatīrtthāni puṇyāni subahūni ca || teṣu madhye mahātīrtthaṃ śeṣakūpe sthitaṃ śrutaṃ | tad vadasva mahābhāga śrotum icchāmahe vayaṃ || Sūtaḥ | purā khalu mahāraṇye nānāpakṣivirājite | vyāghrapañcāsyasaṃpūrṇe candanadrumaśobhite || kastūrīmṛgasammardde devagandharvasevite | auṣadhādrau samāgatya viśrāntam mādhavena ca | It ends: sarvam mayā śrutaṃ proktaṃ rahasyam idam uttamaṃ || nāvaiṣṇavāya dātavyaṃ nābhaktāya kadācana | sarveṣāṃ na tu vaktavyam idaṃ paramaśobhanaṃ || iti skānde purāṇe uttarakhaṇḍe tīrthamāhātmye kumārarudrasaṃvāde trayodaśoddhyāyaḥ | śrīmate vedāntagurave namaḥ | Text of the Ahīndrapuramāhātmya from the Brahmāṇḍa-Purāṇa begins: kadācit pitaraṃ prāha brahmāṇaṃ Nārado muniḥ | brūhi praṇamya deveśa harer vaibhavam uttamaṃ || brahmā | śṛṇu Nārada vakṣyāmi harer māhātmyam uttamaṃ | arccāvatāravibhavaṃ paramaṃ pāpanāśanaṃ || atha tai[sic] munayas sarve Sanakādyās surarṣayaḥ | kadācil lokanāthasya darśanārtthaṃ samāgatāḥ || gagane jagmur ālokya kṣīrābdhim ṛṣisevitaṃ | It ends: śrutvā tu brahmaṇo vākyaṃ Nārado ṛṣisattamaḥ | ahīndranagaraṃ prāpya devanāthaṃ [bis] nanāma ca || iti śrībrahmāṇḍapurāṇe brahmanāradasaṃvāde ahīndrapuramāhātmye pañcamoddhyāyaḥ | Text of the Ahīndrapuramāhātmya from the Bṛhannāradīya-Mahā-Purāṇa begins: purābhūn naimiśāraṇye satraṃ hi bahuvārṣikaṃ | sametā ṛṣayo yatra kuśalāś Śaunakādayaḥ || labdhāvakāśās taṃ Sūtam apṛcchan harivaibhavaṃ | ṛṣayaḥ | kīrttitan ta[t] tvayā brahman hareś cāritram uttamaṃ || śrutvādyāpi na tṛptir no jāyate matravabhava [read mativaibhava]| Sūtaḥ | kin tais tapobhir uruvikramabhaktihīnaiḥ || puṇyair athālpaphalasantatidair anantaiḥ | dānair jaganmayapadāṃbujayugmasaktacintāvatāṃ hṛdayatoṣaṇaviprahīnaiḥ || aho tapaḥphalaṃ kiñcit bahujanmabhir ārjitaṃ | yad yajñeśapadāṃbhojayugacintāprasūtikṛt || – – – – – – – – – – – – – – – – – – – – [3 verses]. ṛṣayaḥ | divyābhivyaktideśānāṃ kīrttanāvasare purā | ahīndranagaran nāma deveśacaritāśrayaṃ || etc. It ends: śrutvaitaś [read -tac] caritan tasya Sūtād devapater dvijāḥ | harṣāśrupūrṇanayanāḥ kṛtārtthā iti menire || praśaśaṃsuś ca taṃ vipraṃ nemiśāraṇyavāsinaṃ | yajñaśālāṃ punar jagmuḥ kriyām uddiśya yājñikīṃ || iti śrī-bṛhannāradīyamahāpurāṇe jñānakāṇḍe ahīndrapuramāhātmye catuścatvāriṃśoddhyāyaḥ For summaries of the Adhyāyas in each work, by F. W. Thomas, see Winternitz catalogue entry. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.256-260. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.