visit: royalasiaticsociety.org

[South Indian Sanskrit MS 197, Sanskrit MS 13] Campakāraṇyamāhātmya


Campakāraṇyamāhātmya

Language – Sanskrit

Date – [1800?]
General note: Palm leaf; 7 lines (ff.1-117), then 8 lines on a folio. Manuscript consists of the following works: 1. the Campakāraṇyamāhātmya of the Śivapārvatīsaṃvāda of the Kṣetravaibhavakhaṇḍa of the Bhaviṣyottara-Purāṇa (ff.1-117); 2. the Caṃpakāraṇyamāhātmya of the Aṃbarīṣanāradasaṃvāda of the Kṣetravaibhavakhaṇḍa of the Skanda-Purāṇa (ff.118-135); 3. the Nāganāthamāhātmya of the Tīrthakhaṇḍa of the Uparibhāga of the Brahmāṇḍa-Purāṇa (ff.136-154a) in Adhyāyas numbered LI-LVII ending as follows: LI 138a, LII 139b, LIII 142a, LIV (Piśācamocana) 145b, LV (Tīrthavaibhavanirūpaṇa) 149a, LVI 152b, LVII (Pārvatyā tapaścaraṇa) 154a; 4. the Caṃpakāraṇyamāhātmya of the Ekādaśarudrasaṃhitā of the Śiva-Purāṇa (ff.154a-167b). Text 1 begins: kallyāṇyai namaḥ | hariḥ | om | purā hi kailāsagirīndramaddhye surāsurādyaiḥ abhivandite pare | vicitravaiḍūryyamukhaiḥ suratnakaiḥ suvarṇaluktāśrajadāmaśobhite || sanmaṇḍape devavaraiḥ samanvite[ḥ] saṃstūyamāne munidevanāyakaiḥ | aṣṭādaśaiḥ vādyavaraiḥ abhiṣṭute raṃgāmukhaiḥ narttanaśobhite mudā || It ends: iti śrīmat-bhaviṣyottarapurāṇe [sic] kṣetravaibhavakhaṇḍe caṃpakāraṇyamāhātmye śivapārvatīsaṃvāde kannyātīrtthadharmmarājatīrttha-indratīrtthamahimānuvarṇanaṃ nāma catuḥcatvāriṃśoddhyāyaḥ | śriyai namaḥ | śubham astu | karakṛtam aparādhaṃ kṣantum arhanti santaḥ | śrīmatgirikucāmbāyai namaḥ | hariḥ | om bhaviṣyatterapurāṇaṃ [sic] saṃpūrṇaṃ | śrīpārvatyai namaḥ | avighnam astu | śākṣigaṇeśāya namaḥ | śrīmattripurasundaryyai namaḥ | For more extensive quotations from the beginning and end of the text, and a list of titles of the Adhyāyas, see catalogue entry in Winternitz catalogue. Text 2 begins: bhūyaḥ praṇamya caturānanajātam agryaṃ munīśvaraṃ śa[ṃ]karatatvakovidaṃ | trilokasañcāriṇaṃ avyayaṃ sadā papraccha rājā śivasatkathāmṛtaṃ || It ends: iti skānde mahāpur[ur]āṇe kṣetravaibhavakhaṇḍe caṃpakāraṇyamāhātmye Aṃbarīṣanāradasaṃvāde sūryyatīrtthamahimānuvarṇanaṃ nāmā pañcāśītitamoddhyāyaḥ | śriyai namaḥ | etc. … hariḥ | om śrīgurubhyo namaḥ | śubham astu | saṃpūrṇam | hariḥ | om | For more extensive quotations from the beginning and end of the text, and a list of where the Adhyāyas end, see catalogue entry in Winternitz catalogue. Text 3 begins: om | Sūtaṃ prati ṛṣayaḥ | Sūta Sūta mahāprājñā sarvaśāstraviśāradā [sic] | brūhi naḥ śradd[adh]ānānāṃ paramārtthaikasādhanaṃ || sarvapāpapraśamanaṃ sarvopadravanāśanaṃ | sarvasaṃpatpradaṃ nṛṇāṃ sarvarogavināśanaṃ || It ends: iti śri-brahmāṇḍapurāṇe uparibhāge nāganāthamāhātmye pārvatyā[s] tapaścaraṇan nāma saptapañcāsoddhyāyaḥ | śriyai namaḥ | iti brahmāṇḍapurāṇe nāganāthamāhātmyaṃ samāptaḥ | saṃpūrṇaṃ | hariḥ | om | śubham astu | śriyai namaḥ | For more extensive quotations from the beginning and end of the text, see catalogue entry in Winternitz catalogue. Text 4 begins: Śaunakovāca [sic] | Sūta paurāṇika[ḥ] śreṣṭha sarvalokaprapūjitā [read -ta] | caṃpakāraṇyamāhātmyaṃ bhavatā kathitaṃ purā || idānīṃ sūryyakuṇḍasya māhātmyaṃ saṃgrahāt śrutaṃ | tasya tīrtthasya māhātmyaṃ saṃgrahāt || vistarāt śrotum adyaiva vāñchā me varttate nūnaṃ | * * * * * * * * kṛpā yady asti ced vadā || It ends: iti śaivapurāṇe ekādaśarudrasaṃhitāyāṃ caṃpakāraṇyamāhātmye catuḥṣaṣṭitamoddhyāyaḥ | śriyai namaḥ | caṃpakāraṇyamāhātmyaṃ sampūrṇaṃ | hariḥ om | śrīmatgirikucāmbāsameta nāganāthamaṃgalaṃ | hariḥ | om | karakṛtam etc. |śrīgurubhyo namaḥ gobrāhmaṇebhyaḥ śubham bhavatu | hariḥ om | F. W. Thomas notes in the Winternitz catalogue entry that this work, despite the different title, is actually a continuation of the preceding work as regards the numbering of the Adhyāyas. He also notes that on the inside of the front cover is written ‘Tirunākeśvara’ (Tamil for Śrīnāgeśvara), and on the outside ‘Tepīska’, ‘Tirunākeśvara’, ‘Purāṇam’ (167) and the number 10 in Telugu and Arabic numerals. A sign probably indicating the same number appears on all folios. For more extensive quotations from the beginning and end of the text, see Winternitz catalogue entry. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.260-267. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script, small clear handwriting.