visit: royalasiaticsociety.org

[South Indian Sanskrit MS 199, Sanskrit MS 15] Kadambapurīmāhātmya


Kadambapurīmāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 9 lines on a folio. Manuscript consists of the Kadambapurīmāhātmya of the Brahmanāradasaṃvāda of the Pūrvakhaṇḍa of the Brahmāṇḍa-Purāṇa. Text begins: śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujaṃ | prasannavadanaṃ dhyāyet sarvavighnopaśāntaye || naimiśe puṇyanilaye ṛṣayas satram āsate | Asito – – – – – – – – – – – – – – – – – – – – – – – – – – – – – – – – ete cānye ca bahavo naimiśāraṇyavāsinaḥ || jāmitāndoṣaśāntyartthaṃ satkathāśravaṇotsukāḥ | Sūtaṃ paurāṇikaṃ śreṣṭhaṃ idaṃ vacanam abravīt || ṛṣayaḥ | Sūta vidvān [read -dvan] mahāprājña[s]sarvaśāstraviśārada | tvatta śrutāny anekāni kṣetrāṇi vividhāni ca || nadyaś ca vividhās sarvā tīrtthāni ca vanāni ca | idānīṃ śrotum icchamo nīpakṣetrasya vaibhavaṃ || It ends: idaṃ purāṇaṃ jagatāṃ yaśaskaraṃ suraiś ca sendrair api nityacintitaṃ | āyuṣyam ārogyakaraṃ yaśasyaṃ sadā sujalpaṃ paramātmayogibhiḥ || iti brahmāṇḍapurāṇe brahmanāradasaṃvāde śrī-kadaṃbapurīmāhātmye ṣaṣṭhoddhyāyaḥ | hariḥ om | śubham astu | śrīmate śrinivāsamahādeśikāya namaḥ | For a summary of the Adhyāyas, see F. W. Thomas notes in Winternitz catalogue entry. On the outside of the last folio is written in a European hand: ‘Kadambapuri Mâhâtmya of the Brahmâṇḍa Purâṇa’. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.269-271. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script, not inked over.