visit: royalasiaticsociety.org

[South Indian Sanskrit MS 201, Sanskrit MS 17] Kapisthalamāhātmya


Kapisthalamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 6 lines (nearly always) on a folio; covers. Manuscript consists of the Kapisthalamāhātmya of the Brahmanāradasaṃvāda of the Kṣetragolakavistāra of the Uttarabhāga of the Brahmāṇḍa-Purāṇa. Text begins: śuklāṃbaradharam viṣṇuṃ śaśivarṇañ caturbhujam | prasannavadanan dhyāyet sarvavighnopaśāntaye || śrī-Nāradaḥ | pitāmaha namas testu prasīda karuṇānidhe | sarvajña sarvalokeśa sarvakṣetrajña mantravit || vimānatarasārajña tīrtthasārajña puṇyavit | girīnāñ ca nadīnāñ ca vanānāṃ vaibhavaṃ purā || śrutañ tvatto mahābhāga aṣṭottaraśatasthalaṃ | teṣu kṣetreṣu sarveṣu śrutam ekaṃ śubhasthalaṃ || sārasāraṃ mahākṣetraṃ kāveryyāś cottare taṭe | kapisthalaṃ nṛṇāṃ sarvasiddhidaṃ pāvanaṃ paraṃ || It ends: puṇyañ caritrañ jagadekapāvanaṃ bhaktipradaṃ sarvasukhāvahañ ca | paṭhec śruṇotīha kapisthaleśvaraṃ prāpnoti dṛṣṭvā puruṣārtthabhāk bhavet || iti etc. hariḥ om | śrīgurubhyo namaḥ | śrīmate gajendravaradaparabrahmaṇe namaḥ | śrīmate hayagrīvāya namaḥ | gajendrārttivināśaparabrahmaṇe namaḥ | ā | grantham 7, 100. For a summary of the Adhyāyas, see F. W. Thomas notes in Winternitz catalogue entry. The covers give in Tamil the words kumpakoṇam svapāvukku merakke kapistalappurāṇam yeḍu 315, and the numbers 8 (Tamil) and 5 (European), also the title ‘Brahmâṇḍapurâṇam’ in European writing. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.271-273. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script, fairly correct.