visit: royalasiaticsociety.org

[South Indian Sanskrit MS 202, Sanskrit MS 18] Kāyārohaṇamāhātmya


Kāyārohaṇamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 lines on a page; 1 cover. Manuscript consists of the Kāyārohaṇamāhātmya. For a summary of the text, see notes by F. W. Thomas in Winternitz catalogue entry. Text begins: Śaunakādyā mahātmāna ṛṣayo brahmavādinaḥ | naimiśākhye mahāraṇye tapas tepur mumukṣavaḥ || ekadā te m[ah]ātmānaḥ samājañ cakrur uttamaṃ | dharmārtthakāmamokṣāṇām upāyaṃ jñātum icchavaḥ || ṣaḍviṃśatisahasrāṇām munayas te mahaujasaḥ | teṣāṃ śiṣyapraśiṣyāṇāṃ sa[ṃ]khyā vaktun na śakyate || kāni kṣetrāṇi puṇyāṇi kāni tīrtthāni bhūtale | kathaṃ vā prāpyate muktir bṛhan [read nṛṇān?] tāpārttacetasāṃ || ity evaṃ praṣṭum ātmānam udyatān prekṣya Śaṃkaraḥ [read Śaunakaḥ] || Śaunakaḥ | āste siddhāśrame puṇye Sūta[ḥ] paurāṇikottamaḥ || yajan makhair bahuvidhai[r] viśvarūpaṃ jagadguruṃ || sa eva sakalaṃ vetti Vyāsaśiṣyo mahāmuniḥ || tasmāt tam evaṃ pṛcchāma ity ūce Śaunako muniḥ || atha te munayo jagmuḥ puṇyaṃ siddhāśramaṃ vanaṃ || īkṣantas tam avabhṛthan tatra tasthur makhālaye || addhvarāvabhṛthasnānaṃ muniṃ paurāṇikottamaṃ || papracchus te sukhāsīnaṃ naimiśāraṇyavāsinaṃ || ṛṣayaḥ | kāni etc etc. kathaṃ śive manuṣyāṇaṃ [sic] bhaktir avyabhicāriṇī || vada sarvamuniśreṣṭha sarvam etad asaṃśayaḥ | Sūtaḥ | śrunuddhvam ṛṣayas sarve sandiṣṭo vo vadāmy ahaṃ || gītaṃ Sanatkumārāya kumāreṇa mahātmanā | kāyārohaṇanāthasya māhātmyaṃ paramātbhutaṃ || It ends: etatkṣetrasya māhātmyaṃ | ye śṛṇvanti paṭhanti ca | vaktāraṃ pūjayanti ye | teṣāṃ manorathaṃ svayaṃ | dadyāt kāyādhirohaṇaṃ | bhūṣaṇair vividhai[r] vastrai[s] tāmbūlai[r] dhanaddhānyavaktāraṃ pūjayitvā tu śivasāyujyam āpnuyāt || – – – – kaiḥ | hariḥ | om | South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.273-276. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.