visit: royalasiaticsociety.org

[South Indian Sanskrit MS 205, Sanskrit MS 20] Pāpavināśamāhātmya


Pāpavināśamāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 6 to 8 lines on a folio; wooden boards. Manuscript consists of the Pāpavināśamāhātmya of the Brahmāṇḍa-Purāṇa. Text begins: namāmi śrīpatiṃ viṣṇuṃ saccidānandam advayaṃ | svamāyāśaktisaṃkṣiptaprapañcaṃ śeṣaśāyinaṃ || Nāradauvāca [sic] | śrīmadaṣṭākṣarākhyasya mantrasya vada Śaṃkara | keṣu kṣetreṣu siddhi syād iti kāruṇyato mama || Śaṃkara uvāca | samyak pṛṣṭaṃ mahāprājña sarvalokahitāvahaṃ | aṣṭākṣaramahāma[n]trasiddhikṣetrāṇi me śṛṇu || satyakṣetraṃ harikṣetraṃ – – – – – – – – – – – – – – – – – [4 ślokas] pāpanāśaṃ mahākṣetraṃ sarvakṣetrottamottamaṃ | etāni siddhikṣetrāṇi vadanti munipuṃgavāḥ || aṣṭākṣarasya mantrasya catustriṃśan mahāmune | eteṣu puṇyakṣetreṣu kurvatāṃ sumahat tapaḥ || kālena bhūyasā siddhiḥ pāpanāśasthalaṃ vinā | pāpanāśe tapassiddhir acirād eva jāyate || It ends: teṣāṃ bhuktiñ ca muktiñ ca dehi keśava nāyaka[ḥ] || ayam eva hi me kāmo nānyosti madhusūdana | tva dādayam [for tvadodayam?] me syāt kāmo [vai]kuṇṭhanāyaka || īśvaraḥ | evaṃ saṃprārtthito lakṣmyā keśavaḥ kamalāpatiḥ | tathāstv iti jagādaināṃ pa. For a summary of the Adhyāyas, see notes by F. W. Thomas in Winternitz catalogue entry. Thomas notes that the MS shows many small gaps and ends abruptly. On the two spare folios at the beginning are the following inscriptions: ‘hariḥ | om ‘, ‘pāpavināśamāhātmyaṃ’, ‘śriyai namaḥ | grantha 880′ in Grantha characters with yeḍu 318’ in Tamil, and a 2 in Telugu and European character; finally the title again pencilled in roman script, and on an attached label in Grantha script. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.279-282. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script, clearly written.