visit: royalasiaticsociety.org

[South Indian Sanskrit MS 206, Sanskrit MS 21] Tulasīvanamārkaṇḍeyaśrīnivāsakṣetramāhātmya


Tulasīvanamārkaṇḍeyaśrīnivāsakṣetramāhātmya

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 (occasionally 6) lines on a folio. Manuscript consists of the Tulasīvanamārkaṇḍeyaśrīnivāsakṣetramāhātmya of the Mādhyamabhāga of the Bhaviṣyottara-Purāṇa. Text begins: devadevāravindākṣa kañjāsana surārccita | prasīda jagatān nātha sarvalokanamaskṛta || kṣetrabṛndavidhānajña tīrtthabṛndavicakṣaṇa | mantrabṛndavidhānajña vimānajña sureśvara || śrutvā tvatto mukundasya māhātmyaṃ pāvanaṃ paraṃ | manaso na bhavet tṛptir ataḥ pṛcchāmi sāṃprataṃ || kṛpayā brūhi śiṣyāya lokānāṃ vai hitāya ca | kuṃbhaghoṇasya māhātmyaṃ varṇane yan manāk cchrutaṃ || mārkaṇḍeyamahākṣetraṃ sarvalokaikapāvanaṃ | brūhi me devadeveśa guhyāt guhyataraṃ paraṃ || It ends: dharmakāmārtthamokṣāṇāṃ yaḥ paṭhet prātar utthitaḥ || etan māhātmyam atulaṃ pātrobhūn nātra saṃśayaḥ || śubhaṃ bhavati sarveṣāṃ siddhir bhavati maṃgaḻaṃ || iti śrī-bhaviṣyottarapurāṇe madhyamakhaṇḍe tuḻasīvanamārkaṇḍeyaśrīnivāsakṣetramāhātmye tīrtthamahimānuvarṇanan nāma navamoddhyāyaḥ | hariḥ | om | śubham astu | kallyāṇātbhutagātrāya kāmikārtthapradāyine śrīmadveṃkaṭanāthāya śrīnivāsāya maṃgalaṃ | For a summary of the Adhyāyas, see notes by F. W. Thomas in Winternitz catalogue entry. Inscription in Tamil on the cover: Inta stalapurāṇam kumpakoṇatūkku samīpaṃ uppili appana yena nukuā viṣṇukovilapurāṇaṃ yeḍu 18. Inside the cover is the title in Grantha script. South indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.282-284. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Grantha script.