visit: royalasiaticsociety.org

[South Indian Sanskrit MS 207, Whish MS 186] Mahāgaṇapaddhati


Mahāgaṇapaddhati

Language – Sanskrit

Date – [1800?]
Palm leaf; 7 to 9 lines on a folio; folios are numbered 70, 71, 73-74, 80-81; 2 covers. Manuscript consists of the last part of the Mahāgaṇapaddhati of Gīrvāṇendra Sarasvatī, pupil of Viśveśvara Sarasvatī, who was himself a pupil of Amarendra Sarasvatī. Text begins: * * * * * * * * m madhu meḻayitvā saṃpiśya japtānyayutadvayena [sic] | ebhiś śubhair añjitalocano yo marttyāni dhānāni sa paśyatīha || lajjāndukā prasiddhā lakṣaṇan tu sparśasaṃkucavatpatratvam | ghanasāraḥ karpūraḥ śuklām girikarṇikā śvetaparājitāḥ trevau [?] ekā tṛṇam | ayaḥprasūnā śaṃkhapuṣpīm ayomukhapuṣpakī | bhavet gaṇeśārṇaśatāṣṭajaptaśrīkhaṇḍilepāt kila duḥkhanāśaḥ | śrīkhaṇḍaś candanakhaṇḍaḥ śatāṣṭajaptety aṣṭottaraśatajaptam ity artthaḥ evaṃ sarvatra lūtā savisphoṭakabhūtakṛtyā[t] pretotbhavāt ghoratarā [j] jvarāc ca | manorathāṣṭāḍhyasahasrajāpād vinaśayen [sic] mantrivaras tu vaśyam || viṣadvayaṃ sthāvarajaṅgamañ ca jvarān athāṣṭāv iha śūlarogān | sudāruṇān tāṃ grahaṇīñ ca rogān vātaprasutān kaphapittajātān || gaḻagrahādīn api rogasaṃghān śatāṣṭajāpena vināśayeta lakṣaikajāpena manorathasya | siddhir bhaved asya hi pādukāyāḥ || It ends: somasūryyoparāge ca parvaṇeś [sic] śuddhayos tathā | siddhāmṛtādiyogeṣu dvādaśādivrateṣu ca || caturtthyāñ ca tathā ṣaṣtyāṃ vāsare śukrasomayoḥ | uktakāleṣu vidhivat gaṇeśaṃ samyag arccayet || iti śrīmatparamahaṃsaparivrājakācāryaśrīmad-Amarendrasarasvatīśiṣyaśrīmad-Viśveśvarasarasvatyāḥ priyaśiṣyeṇa Gīrvāṇendrasarasvatyā viracitā mahāgaṇapaddhatis samāptaḥ | hariḥ | om | śrīvāñcchattiliru Kukum Śeṣādriyauḻaputran Śeṣādriṇā su[read sva]hastalikhitam | śrīvāñccheśvaramaṅgaḻanāyakyai namaḥ | kalaṃkāmakakāttaśrīvighneśvarāya namaḥ | śrīsarasvatyai namaḥ | śrīgurubhyo namaḥ | Then in unlinked letters: gaṇeśāya namaḥ For information about the author, see ‘Catalogue Catalogorum’ by Th. Aufrecht (Leipzig, 1891, 1896), s.v. Gīrvāṇendrasarasvatī. F. W. Thomas, in the Winternitz catalogue entry, notes that the work deals with charms and seems especially devoted to Gaṇeśa. He suggests it may possibly bear some relation to the Gaṇeśapaddhati by Someśvaraputra mentioned in ‘Catalogue Catalogorum’ by Th. Aufrecht, Pt. II, p. 196. South Indian Sanskrit / Whish Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.284-285. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. J. L. Whish, gift of manuscripts collected by his brother C. M. Whish, July 1836. Text in Sanskrit; Grantha script.