visit: royalasiaticsociety.org

[South Indian Sanskrit MS 208, Sanskrit MS 22] Untitled astrological work


Untitled astrological work

Language – Sanskrit

Date – [1800?]
Palm leaf; 6 lines on a folio. Manuscript consists of an astrological work without a title. Text begins: hariḥ | śrīgaṇapataye namaḥ | avighnam astu | śrīgurubhyo namaḥ | trilokāmbāyai namaḥ | kaḻavenuravaḥ kaḻāyanīlaḥ kamalācuṃbanalampaṭotiramyaḥ | aḻipota ivāravindamadhye ramatāṃ me hṛdi devakīkiśoraḥ || jayati jagataḥ prasūtir viśvātmā sahajabhūṣaṇaṃ nabhasaḥ | drutakanakasadṛśadaśaśatamayūkhamālārccitas savitā || arkkendvārabudhācāryyaśukramandāsiketavaḥ | rakṣantv amuṃ grahās sarvve yaḥ puṣye mṛgalagnajaḥ || vidhātrā likhitā yā sā lalāṭekṣaramālikā | daivajñas tāṃ paṭhed vyaktaṃ horānirmmalavakṣasā || puṣyarkṣe śītabhānāv udayati mṛgabhe vṛścikasthe ca bhānau bhūputrādau vaṇikṣaṭpadasatuladhanuryyugmajikakriyasthe | cchāḻīsmeḻūgh[?] iṣoyas samajani bhavatāl lokamātṛprasādāt hālaḥ prājñonujoyaṃ kalitadhanasukhārogyadīrghghāyur āḍhyaḥ || athāharggaṇo likhyate It ends: śeṣā daśāḥ krameṇa yojyāḥ | śubham astu | The writing on the last folio is indistinct and in places barely legible. There is no regular decision into chapters, but new topics are introduced by atha …, e.g. 1b, 1.6 athāharggaṇo likhyate; 2a, 1.4 atha tatkāladuggaṇita grahasṣaṭvākyāni likhyante, etc. For a list of the introductory words for new topics, see notes by F. W. Thomas in Winternitz catalogue entry. South Indian Sanskrit / Sanskrit Manuscript Collection. See ’A catalogue of South Indian Sanskrit manuscripts (especially those of the Whish Collection) belonging to the Royal Asiatic Society of Great Britain and Ireland’ by M. Winternitz, with an appendix by F. W. Thomas (London: RAS, 1902) p.285-287. Go to http://tinyurl.com/j3tkdwj for a digital copy of this catalogue. Provenance unknown. Text in Sanskrit; Malayalam script.